________________
चंदलेहाए
[IV. 200एसो अ तुज्झ करुणा-रस-लालसेण चितेण चित्त-रअणं णव-पाद-वीढं ।
ओलीकरेइ णइ-घोलिर-मोलि-माला
णीसंदमाण-मअरंदअ-सारणीहिं ॥ २०॥ कलभाषिणी-"असं सअल-रिवु-कुल-विलासिणी-लोअ-कालमेघ-जल-वरिसं-पाउस-सण्णाहो कण्णाड-णाहो।
उच्छण्णे सतु-सेण्णे सवदि णिअ-घरे जस्स सोऊण णामं चंडासि-च्छिण्ण-वीर-तिअंस-पअ-करं संगरं अंतरेणं । जुत्ताणं संभमेणं पर-वरण-समारंभ-जंभालएणं अंगालंकार-लच्छी किल सलिल-लिवी होइ सग्गंगणाणं ॥२१॥
(सकौतुकं निर्वर्ण्य ) णक्खेसु नुज्झ सअलेसु फुडं इमस्स चूडामणीसु वि अ छोलण-णिम्मलेसुं। बिंबा दुवाण वि नुहाण बहुतणेण
सोहंति जोग्गदर-ठाण-पडिट्ठिअंगा ॥ २२ ॥ मञ्जुभाषिणी
"एसो हेपाल-पालो पणमइ चलणे नुज्झ कारुण्ण-लोलो कलभाषिणी
कंबोएसो वि एसो पणिवडइ सिहा-लीढ-पावीढ-पासो। - 1 K एसो तुझ. 2K पादपीठम्. 3 Kघूरइ for घोलिर. 4 K णिस्सन्द but rh णीसन्द. 5 K धोरणीहिं, but rh सारणीहिं. 6 परिस'. 7 उझंणे. 8 त्तिसअप. 9 K वरवरण. 10 K सलदलिदि होइ संगंगणाणम्. 11K मणिस्सुडिअच्छों. 12 5 जोग्गदठाण, but Kh जोगदर'. 13 K omits कंबो. 14 K पाविद्य. एष च तव करुणारसलालसेन, चित्तेन चित्ररत्नं नवपादपीठम् । आर्दीकरोति नतिघर्णनशीलमौलिमाला-, निष्यन्दमानमकरन्दसारणीभिः ॥ २० ॥ I) अयं सकलरिपुकुलविला. सिनीलोककालमेघजलवर्षप्रावृट्सन्नाहः कर्णाटनाथः। उत्सन्ने शत्रुसैन्ये सपदि निजगृहे यस्य श्रुत्वा नाम, चण्डासिच्छिन्नवीरत्रिदशपदकरं सगरमन्तरेण । युक्तानां संभ्रमेण परवरणसमारम्भजृम्भितेन, अङ्गालङ्कारलक्ष्मीः किल सलिललिपिः भवति स्वर्गाङ्गनानाम् ॥ २१॥ (...) नखेषु तव सकलेषु स्फुटमस्य, चूडामणिष्वपि चे शोधननिर्मलेषु । बिम्बो द्वयोरपि युवयोबहुत्वेन, शोभेते योग्यतरस्थानप्रतिष्ठिताङ्गौ ॥ २२ ॥ II) एष नेपालपाल: प्रणमति चरणौ तव कारुण्यलोला, III) काम्बोजेशोऽपि एष प्रणिपतति शिखालीढ.
१M कण for रस. २ M लोचन for लोक. ३ M सलिललविर्भवति. ४ ( °ममुष्य for °मस्य. ५ K omits च. ६ गोपन for शोधन. ७ । प्रतिष्ठिताङ्गेन. ८ र एष विशेषः प्रणिपतति शिखा एषः for काम्बोज etc.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org