________________
६७
-IV.24d]
चउत्थं जवणिअंतरं मञ्जुभाषिणी
"एसो अच्चेदि चूडामणि-किरण-पसूणेहि पंचाल-णाहो कलभाषिणी
I"एसो भूमि पवण्णो विलसइ विहिआमित-दुक्खो तुरुक्खो॥ मञ्जुभाषिणी___"एसो चेदि-प्पवीरो कलभाषिणी
I'अअमिह णिसढो मञ्जभाषिणी
"एस वाराणसीसो कलभाषिणी
VI'एसो सो पारसीओ मञ्जुभाषिणी
VII'अअमवि महरहेसरो कलभाषिणी
VIII एस वंगो। मञ्जुभाषिणी
IX एसो मद्दाहिराओ कलभाषिणी
अअमिह महुरा-वल्लहो मजुभाषिणी
XI'एस मच्छो कलभाषिणी
XII एदे कस्सीर-कंची-दमिल-पइ-मुहा भूमिपाला णमंति ॥२४॥ TRATHmm पादपीठपार्श्वः। I) एषोऽर्चयति चूडामणि किरणप्रसूनैः पाञ्चालनाथः, II) एष भूमि प्रपन्नो विलसति विहितामित्रदुःखस्तुरुष्कः ॥ २३॥ III) एष चेदिप्रवीरः, IV) अयमिह निषधः, V) एष वाराणसीशः, VI) एष स पारसीकः, VII) अयमपि महाराष्ट्रेश्वरः, VIII) एष वङ्गः, IX) एष मद्राधिराजः, X) अयमिह मथुरावल्लभः, XI) एष मत्स्यः, XII) एते काश्मीरकाञ्चीद्रमिलपतिमुखा भूमिपाला नमन्ति ॥ २४ ॥
१K मधुरा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org