________________
-IV. 19d]
चउत्थं जवणिअंतरं कलभाषिणी-"एसो सअल-जण-वल्लहो मअह-वल्लहो । जो खु
लाहिल्लो रिवुणो सिरी-करघरी-केस-ग्गहेसुं बला छाँइल्लो पुर-सुंदरीणमुदिओ घेतूणं मुतिं सरो। एकल्लो सअलम्मि भूमि-वलए वीराण धीराण वा
तकिल्लो तुइ एस पुप्फणअरं रक्खेइ सोक्खाअरं ॥ १७ ॥ पुलोअदु महाराओ।
एसो पडंत-मउडत-समप्पिएहिं मुताहलेहि धवलेहि णिरंतरोहिं । तारावरोहण-वहू-णिबिडंकपालिं
कारेदि पाद-णह-बिंब-णिसेसरं ते ॥ १७ ॥ मञ्जुभाषिणी-"एसो समर-मुह-मुहुत-दिण्ण-पुण्णमंत-वल्लहंकपालीतूसिअच्छरा-चंचलच्छि-कोण-लच्छी-रिंछोलि-विच्छरण-सामलंगो कलिंगो।
एहि एदस्स वीसैकर-सिरमणिणो किति-जोण्हाहि ताहिं थोराआरा चओरा ससहर-मणिणो णिच्च-णीसंदमंती। उज्वेल्ला सिंधु-वेला सइ कुमुअ-गणा होति णिद्दा-दलिद्दा थेरादो णह-लज्जा विहरइ हरिणा चंचलच्छी अ लच्छी ॥१९॥ 1 K सकल. 2 K करमरी. 3 K च्छालल्लो. 4 K पत्तण मुत्ती. 5 K फुप्फ. 6 K रख्खाइ, but Rh रख्खेइ. 7K समंपिओहिं. 8 णिबिडन्तपाली. 9 K पादणबीब, but kh णहबिह. 105 दिण्णमन्तवल्लहंक'. 11 K तूसिञ्चिअच्छरा. 12 K omits कोणलच्छी. 13 वीरुंकरसिरमहिणो. 14 K णीसन्तमन्ता. 15 K हान्ति, but rh होन्ति. 16 K णिन्तादलिन्दा for णिद्दा etc... I) एष सकलजनवल्लभो मगधवल्लभः । यः खलु, लाभवान् रिपोः श्रीवन्दिकचग्रहेषु बलात्, छायावान् मृगलोचनानामुदितः गृहीत्वा मूर्ति स्मरः। एकाकी सकले भूमिवलये वीराणां धीराणां वा, तात्पर्यवान् त्वयि एष पुष्पनगरं रक्षति सौख्याकरम् ॥१७॥ प्रलोकयतु महाराजः। एष पतन्मकुटान्तसमर्पितैः, मुक्ताफलैर्धवलैर्निरन्तरैः । तारावरोधनवधूनिबिडाङ्कपाली, कारयति पादनखविम्ब शेश्वरं ते ॥ १८॥ II) एष समरमुखमु. हूर्तदत्तपुण्यवद्वल्लभाङ्कपालीतोषिताप्सरश्चञ्चलाक्षिकोणलक्ष्मीश्रेणिविच्छुरणश्यामलाङ्गः कलिङ्गः । इदानीमेतस्य वीरोत्करशिरोमणेः कीर्तिज्योत्स्नाभिस्ताभिः, स्थूलाकाराश्चकोराः शशधरमणयः नित्यनिष्यन्दवन्तः । उद्वेलाः सिन्धुवेलाः सदा कुमुद्गणाः भवन्ति निद्रादरिद्राः, स्थविरात् नष्टलजा विहरति हरिणां चञ्चलाक्षी च लक्ष्मीः ॥१९॥
१K भवो for रिपोः. २ M श्रीकेशग्रहणेपु. ३K omits बलात्. ४ एकः for एकाकी. ५ र त्व lacuna हृष्टनगरं. ६ ॥ विलोकयतु. ७F 'मुकुलान्तःसमुत्थितः. ८॥ रिज्छोळी for श्रेणि. ९ र ब्रह्मणः for स्थविरात्..१० हरिणाः.
९चंद.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org