________________
५६
चंदलेहाए
पिवासिअ चओरिआ वअण- दुद्ध-धारा करा गलंति रअणी-वहू - तिलअ-बिंदुणो इंदुणो ॥ १४ ॥ चन्दनिका - तह पअट्टा एव्व चंद इरणा । तह अ । जा पुव्वद्दिस सिंगे कह वि पसरिआ तिन्ह तिन्हाउलाणं चंचूर्ण पूरणेसुं पि ण चवल-चओराण पारेदि पुव्वं । vive पत्थेहि मेज्जा परिलसइ मुणालंतरालेहि पेज्जा हज्जा हत्थंजलीहिं भरिअ - तिहुवणा सा खु जोण्हा सु-सन्हा १९ नायिका - पिअसहि चंदिए, तुमं वि वण्णेहि चंदिमा - उज्जोअं । चन्द्रिका-जह आणवेदि पिअसही ।
II)
चंदादो किरणकुरा अलिआ चंडं चओर छडाचंचू- संचअवेअ- खंडिअ मुहा मुंडणं पाविआ । सं धवला अमाण- कुमुअ च्छाआहि संवडिआ एहि उल्लंसिअद्द-पल्लव- सहस्सुव्वेल्लिग्गा इव ॥ २० ॥ राजा - ''अहो अहमहमिआए पत्तो कइतण- कलहो ।
-
1 विपासिअ 2K बन्धूणं for चंचूर्ण 3 K चन्दिमदुजाअम् 4 K दीसन्दे. 5 K ओयुलसिअदबल्लव 6K "अङ्गा for "अग्गा.
[ III. 18c
करोति तत्क्षणमभिभोऽङ्गणं रिंक्षणम् ॥ १७ ॥ अपि च | दिशाचिकुरचूलिका धवलमालतीमालिकाः, निरन्तरविलम्बिता नभोवितानमुक्तालता । पिपासितच कोरिकावदनदुग्धधाराः कराः, गलन्तिं रजनीवधूतिलैकविन्दोः इन्दोः ॥ १८ ॥ I ) तथा प्रवृत्ता एव चन्द्रकिरणाः । तथा च । या पूर्वाद्रेः शृङ्गे कथमपि प्रसृती तीक्ष्ण तृष्णाकुलानां, चञ्चनां पूरणेषु अपि न चपलचकोराणां पारयति पूर्वम् । इदानीं प्रस्थैर्मेया परिलसति मृणालान्तरालैः पेया, हार्या हस्ताञ्जलिभिः भरितं त्रिभुवना सा खलु ज्योत्स्ना सुलक्षणा ॥ १९ ॥ II) प्रियसखि चन्द्रिके, त्वमपि वर्णय चन्द्रिकोद्योतम् । III ) यथा आज्ञापयति प्रियसखी । चन्द्रात् किरणाङ्कुराः प्रगलितीश्चण्डं चकोरच्छटा-, चञ्चसंचयवेगखण्डितमुखाः खैर्वत्वं प्रापिताः । दृश्यन्ते धवलायमानकुमुदच्छायाभिः संवेधिताः, इदानीमुल्लसितार्द्रपल्लवसहस्रोद्वेल्लिताग्रा इव ॥ २० ॥ IV) अहो अहमहमिकया प्रवृत्तः कवित्वक लैंहः ।
Jain Education International
१ K "मधिनभोऽङ्गणं. २ M विलुलिता for विलम्बिता. ३ K मुग्ध for दुग्ध. ४ K लसन्ति for गलन्ति ५ KM तिलकविन्दोरिन्दोः ६ म प्रस्मृता. ७ तीक्ष्णतीक्ष्णाकु ८ बन्धूनां for चक्षूनां SM भृत for भरित. १० x प्रगलितास्यं प्रचलिता. ११ संमेलिता. १२ प्रवृत्ता. १३ निपुणता for कलह:.
of M.
For Private & Personal Use Only
www.jainelibrary.org