SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ -III. 186] तइ जवणिअंतरं मुच्छं उज्झिअ उडिआहि कुमुअ-च्छाआहि पञ्चुग्गओ सिंगारग्गिम-पल्लवो उवगओ सिंगम्मि पुव्वद्दिणो॥ १५ ॥ अवि अ। कंदप्पोजल-किति-कंदल-दला चंदोज-जीआदुणो राई-हास-लवा पुरंदर-दिसा-मल्ली-पसणुग्गमा । उव्वेलंत-तमस्समुद्द-लहरी-लीणच्छ-फेण-च्छडा पुव्वदिम्मि कमेण मुद्ध-धवला वडंति जोण्हंकुरा ॥१६॥ राजा-"सअल-जण-कण्ण-उड-मअरंद-णीसंद-वाहिणा सुभासिअकीला-सुअ-पंजरेण मंजुकंठेण बंदिणा उवसिलोइदा चंदुज्जोअलच्छी । संप पुण सरस्सई-चलण-सरसिअ-महु-सलिल-पूरिअ-, हिअआलवाल-वर्ल्डत-बाल-पडिहा-वल्ली-पल्लवाअंत-सुति-रत-कंठस्स महुरकंठस्सावसरो। (नेपथ्ये) विपंडुर-मुह-च्छई गहिअ-गब्भ-पुण्णोअरी पुरंदर-दिसा खणं भविअ लोअणाणंदिणी । तदो पुण जणेइ णं हरिण-लंछणं णंदणं असं कुणइ तक्खणं अहिणहंकणं रिंखणं ॥१७॥ अवि अ। दिसा-चिउर-चूलिआ धवल-मालई-मालिआ णिरंतर-विलंबिआ णह-विआण-सुती-लआ। 1 . उडिआइ. 2 पसूणग्गमा. 3 5 उब्वेलन्त. 4 सुध. 5 x 'सिलोलदा. 6K प्रतिहा' for पडिहा. TK कण्ठंस सावसारो. 8 K विपण्डर. 9 विलंखिआ. 10 K मुत्तालिआ. त्रैलोक्यं न खलु यावत् तावत् किरणाङ्करस्तुषारांशोः। मू मुज्झित्वा उत्थिताभिः कुमुदच्छायाभिः प्रत्युद्गतः, शृङ्गाराग्रिमपल्लवः उपगतः शृङ्गे पूर्वाद्रेः॥१५॥ अपि च । कन्दपोजवलकीर्तिकन्दलदलाः कुमुदजीवातवः, रात्रीहासलवाः पुरन्दरदिशामल्लीप्रसूनोगमाः। उद्वेलत्तमस्समुद्रलहरीलीनाच्छफेनच्छटाः, पूर्वाद्री क्रमेण मुग्धधवलाः वर्धन्ते ज्योत्स्नाकुराः॥ १६ ॥ I) सकलजनकर्णपुटमकरन्दनिष्यन्दवाहिना सुभाषितक्रीडाशुकपारेण मञ्जकण्ठेन बन्दिना उपरलोकिता चन्द्रोद्योतलक्ष्मीः । सांप्रतं पुनः सरस्वतीचरणसरसिजमधुसलिलपूरितहृदयालवालवर्धमानवालप्रतिभावल्लीपल्लवायमानसूक्तिरक्तकण्ठस्य मधुरकण्ठस्यावसरः। (...) विपाण्डुरमुखच्छविः गृहीतगर्भपूर्णोदरी, पुरन्दरदिशा क्षणं भूत्वा लोचनानन्दिनी। ततो पुनर्जनयति इमं हरिणलाञ्छनं नन्दनं, अयं १ दिमझी. २k omits वर्धमानवाल. ३ ॥ गरुक for गृहीत. ४ र पुनर्जयति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy