________________
५४
चंदलेहाए
[III.12.16राजा-(स्पर्शसुखमभिनीय स्वगतम्)
"मम वहइ विलोळ-लोअणाए करअल-फंस-सुहा-रसेणमंगं । णव-जलहर-तोअ-बिंदु-विंद
प्पसरण-नुह-कअंब-लटि-सोहं ॥ १३ ॥ नायिका -'सहि चंदणिए, किं वसंतं अइक्कमिअ पतो गिम्हो जेण सिज्जति गताई। । चन्दनिका -(सपरिहासम् )पिअसहि, णं कालोवगएण समीवे वसंतेण राअंहंस-तिलएण असोआणंद-कारिणा कंदप-मितेण णेणं चिअ दे अंगाइ सिज्जंति । (नायिका लजां नाटयति ।) • राजा-(सस्पृहम् ) हंहो हरिण-लंछण, ।
मा पुवदि-सिरे तिरोहिअ-तणू चिढेहि उद्धेहि तं अम्हाणं अणुगहिउं कुण खणं जोण्हा-पआसुग्गमं । दीणि जेण पिआअ से पिअ-सहि-च्छेउति-संसूअणे संलैक्खिज्जउ णं विलक्ख-हसिअ-च्छाआ-वलक्खं मुहं १४
(नेपथ्ये) वैतालिकः-सुह-दाइणी होउँ देवस्स चंदुज्जोअ-लच्छी । अज्ज खु
एअं अंजण-पुंज-पंजर-दरी-लीणं व लक्खिज्जए
तेल्लोकं ण खु जाव दाव किरणंकूरो तुसारंसुणो। ___1K बिन्दुबिन्दु'. 2 यदि for लट्रि. 3 K अतिक्कमिअ. 4 K समीपे. 5 K राजस'. 6 x कदम्बमित्तण. 7 K सिझन्ति. 8Kलंझण. 9K'तआ for तणू. 10K दाणी. 11K सल्लख्खि. 12 होइ. 13 K दरीणीलं व. 14 K भुसारंसुणो. I) मम वहति विलोललोचनायाः, करतलस्पर्शसुधारसेन अङ्गम् । नवजलधरतोयबिन्दुवृन्द-, प्रसरणतुष्टकदम्बयष्टिशोभाम् ॥ १३॥ II) सखि चन्दनिके, किं वसन्तमतिक्रम्य प्राप्तो ग्रीष्मः येन विद्यन्ति गात्राणि । III) प्रियसखि, ननु कालोपगतेन समीपे वसता राजहंसतिलकेन अशोकानन्दकारिणा कन्दर्पमित्रेणानेनैव ते अङ्गानि विद्यन्ति । IV) हंहो हरिणलाञ्छन, मा पूर्वाद्रिशिरसि तिरोहिततनुस्तिष्ठ उत्तिष्ठ त्वं, अस्माननुग्रहीतुं कुरु क्षणं ज्योत्स्नाप्रकाशोद्गमम् । इदानीं येन प्रियायाः अस्याः प्रियसखीच्छेको क्तिसंसूचने, संलक्ष्यतामिदं विलक्षहसितच्छायावलक्षं मुखम् ॥ १४॥V) सुखदायिनी भवतु देवस्य चन्द्रोद्योतलक्ष्मीः । अद्य खलु, एतदञ्जनपुअपञ्जरदरीलीनमिव लक्ष्यते,
१ : गात्राणि for अङ्गानि. २ . उत्तिष्ठत for उत्तिष्ठ त्वं. ३ अस्माकमनु. ४ : 'शोधमम्. ५ र प्रियायां. ६॥ कस्याः for अस्याः, ७ संलक्ष्यते इदं. ८ पचरशालीन,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org