SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ -III. 23.2] तइ जवणिअंतरं _ विदूषकः-"अहं वि मह कइतणं पअडीकरिस्सं । सुणह मज्झ सुन्निसोहग्गं। चंदण-चच्चिअ-सव्व-दिसंतो चारु-चओर-सुहाइ कुणंतो। दीह-पसारिअ-दीहिंइ-बुंदो दीसइ दिण्ण-रसो णव-चंदो ॥२१॥ चन्द्रिका -"महाराअ, चंदुजोए पिअसहीए किदो सिलोओ। राजा-IIIचंदिए, वरिसेहि सवण-पीजसं । चन्द्रिका -IV पिअसहि, किं पढिस्सं । (नायिका लजते ।) चन्द्रिका-(पठति ।) ''वहइ कलंक-मिसेणं काल-भुअंगं ससी णिउच्छंगे। किरणाली-णालेहिं किरइ कहं अण्णहा गरलं ॥ २२ ॥ राजा - अहो संदब्भ-चाउरी रस-णीसंदो अ। पिए, आणणेण तुह णिज्जिओ ससी लोअणेण पुण तजिओ मिओ। ताण जुज्जइ दुवाण संगमो अग्गदो विचरणं अलज्जदा ॥२३॥ (चन्द्रं प्रति) हंहो हरिण-लंछण, तुमं खु इमाए णिअ-रूव-णिज्जिअलच्छीए कोमलच्छीए . 1K सुहण मझ. 2 दीहिवुन्दो. 3 K महाराअ (हिजो) चंदु. 4 K पठिस्सम्. B F अणेण. 65 निजओ. I) अहमपि मम कवित्वं प्रकटीकरिष्ये । शृणुत मम सूक्तिसौभाग्यम् । चन्दनचर्चितसर्वदिगन्तः, चारुचकोरसुखानि कुर्वन् । दीर्घप्रसारितदीधितिवृन्दः, दृश्यते दत्तरसो नवचन्द्रः ॥ २१ ॥ II) महाराज, चन्द्रोद्योते प्रियसख्या कृतः श्लोकः। III) चन्द्रिके, वर्षय श्रवणपीयूषम् । IV) प्रियसखि, किं पठिष्यामि । V) वहति कलङ्कमिषेण कालभुजङ्गं शशी निजोत्सङ्गे । किरणालीनालैः किरति कथमन्यथा गरलम् ॥ २२॥ VI) अहो संदर्भचातुरी रसनिष्यन्दश्च । प्रिये, आननेन तव निर्जितः शशी, लोचनेन पुनस्तर्जितो मृगः । तयोः युज्यते द्वयोः संगमः, अग्रतोऽपि चरणमलज्जता ॥२३॥ (...) हंहो हरिण १M वर्ष श्रव. २ M वक्ष्यामि for पठिष्यामि. ३ र निजकरोत्सझे ४ र अनेन for आननेन. ५ Kलोचनेन मृगोऽपि तर्जितः, M लोचनेन च मृदो विनिर्जितः. ६ तस्मात् न for तयोः ७ र लज्जताम् । ८ चंद. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy