________________
२
चंदलेहाए
[II, 8.2(ततः प्रविशति विदूषकः।) । विदूषकः-(सहर्षम् )"हंत साहि कजं । तं वअस्सस्स णिवेदेमि । (परिक्रम्य, पुरोऽवलोक्य) एसो वअस्सो अहिणव-पिअंगु-सामलंगो वि पच्चूस-ससि-मंडल-पंडुर-महुरोहिं अवअवेहिं णिदाह-गंगा-पवाहो • विअ कमेण विमुक्क-गभीरतणो बहुल-पक्ख-चंदो विअ दिणे दिणे विमुच्चंत-कला-समुदओ तुहिणाअलो व्व विजंभंत-मअणो तं एव्व
अब्भुद-कण्णसं झाअंतो थिमिओ चिट्ठइ । (विचिन्त्य) अहो एआरि, साणं वि महापुरुसाणं माणसं मअणेण कीलामिओ कीरइ । सव्वहा मअण-मारुअ-विलोलिअस्स माणसस्स ण को वि पंडिआरं करेइ । ता कुसुम-सरासण-सरासार-झरंत-हिअअं वअस्सं सूर-इरण-विसू"रंत-कुमुव कुमुआअरं सरदिंदु-सुंदर-मुहीए वुत्तंत-चंदिआ-णीसंदेण आणंदेमि । (उपसृत्य) जिणउँ भवं ।
राजा-वअस्स, किं दिहा देवी। 15 विदूषकः -IIकिं दमिलमंडआए पवट्टो सि । उज्जुअं एव्व पुच्छ । किं दिहा तत्थहोदी मणिसंभवेति । किमिणं मूलं मुणंतस्स मम पतं
1 Fता for तं. 2 5 णिवाह, but Kh णिदाह. 3 5 लोवंभंतमअणो. 4 5 अब्भुदंण, but Kh अब्भुदकण्ण. 5 r omits अहो. 6 6 किलामिओ.7 परिआरं. 8 जणउ भव्वं. 9 F उजणीएव्व. 10 K तत्तहोदी. 11 K मूणं मूलत्तस्स. हलः कोकिलानाम् ॥ ८॥ (...) किं नु खलु वयस्यो मे चिरायति । I) हन्त साधितं कार्यम् । तद् वयस्याय निवेदयामि । (...) एष वयस्यः अभिनवप्रियङ्गुश्यामलाङ्गोऽपि प्रत्यूषशशिमण्डलपाण्डुरमधुरैः अवयवैः निदाघगङ्गाप्रवाह इव क्रमेण विमुक्तगम्भीरत्वो बहुलपक्षचन्द्र इव दिने दिने विमुच्यमानकलासमुदयः तुहिनाचल इव विजृम्भमाणमदनः तामेवाद्भुतकन्यकां ध्यायन् स्तिमितस्तिष्ठति । (...) अहो एतादृशानामपि महापुरुषाणां मानसं मदनेन क्रीडामृगः क्रियते । सर्वथा मदनमारुतविलोलितस्य मानसस्य न कोऽपि प्रतीकारं करोति । तत् कुसुमशरासनशरासारसंतप्यमानहृदयं वयस्यं सूर्यकिरणविशुष्यत्कुमुदमिव कुमुदाकरं शरदिन्दुसुन्दरमुख्याः वृत्तान्तचन्द्रिकानिष्यन्देन आनन्दयामि । (...) जयतु भवान् । II) वयस्य, किं दृष्टा देवी। III) किं मिलमण्डकया प्रवृत्तोऽसि । जुकमेव पृच्छ । किं दृष्टा तत्रभवती मणिसंभवेति । किमिदं मूलं
१ M वयस्यस्य. २ 'यामि इति. ३ r omits प्रियङ्ग, प्रिय तु. ४ र वदनः for मदनः. ५K omits वयस्थ, M laonna. ६ ( किं चन्द्रमिलमण्डकया, M lacuna जया प्रवृत्तोऽसि. ७ बज्ये पप्रच्छ for जुकमेव etc. CM अत्र भवती.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org