SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ -II. 8. 1 ] दुदिअं जवणिअंतरं चामरग्राहिणी – ( स्वगतम् ) "अहो, णिअ - सासणेक्क- वसंवदाविअ-सअल-महिअलो हविअ अप्पणा कुसुमसरासणस्स सासणं अणुवट्टमाणो ण किं वि जाणादि महाराओ । सव्वहा हरि-हर- सरसिरुहा सण - हरिहय पमुहा मुहा कहिनंति । णाहो खु णवर एक्को मअणो भुवणाण चोदहाणं वि ॥ ६ ॥ राजा - अच्छेरं । II ) जं जेहिं णअणंचलेहि तंइआ मंदाणिलंदोलिए पिऊसण्णव-सीअलंबु -लहरी - मज्झम्मि णिम्मज्जि । तेहिं महमेहिमुह - विसमे कप्पंत वादाहए घोर - खेड अ-पूर - पूरिअ-ई-सोत्तम्मि छितं मणं ॥ ७ ॥ किं च । जाला हेला - विहसिअ -रई लोअणागोअरे सा बाला ताला - पंहुदि परुसा चंदिआ - मंद-वाआ । जाला - माला पैलअ सिहिणो पलवाली मुणालीमाला हालाहलमवि अ कोलाहलो कोईलाणं ॥ ४ ॥ ( विचिन्त्य ) किं णु खु वअस्सो में चिराअदि । २७ 1K महिअले, but rh 'लो. 2 x वट्टमाणेण की वि जाणादि. 3 छ सुरवण एक्को for खु etc. 4 आआ मन्दा. 5 x तन्तेही महमेहिं 6 K वादाहते. 7 K च्छत्तं. 8K बहुदिवरुचा for पहुदि परुसा. 9 x वलय. 10 x कोइदाणम् 11 x omits मे which is given by Kh त्रैलोक्यहेला, विजयध्वजपताकान्दोलिता बालिका सा ॥ ५ ॥ I) अहो, निजशासनैकवैशंवदीकृत सकलमहीतलो भूत्वात्मना कुसुमशरासनस्य शासनमनुवर्तमानो न किमपि जानाति महाराजः । सर्वथा, हरिहरसरसीरुहासनहरिहयप्रमुखा मुधा कथ्यन्ते । नाथः खलु परमेको मदनो भुवनानां चतुर्दशानामपि ॥ ६ ॥ II) आश्चर्यम् । यद्यैः नयनाञ्चलैः तदा मन्दानिलान्दोलिते, पीयूषार्णवशीतलाम्बुलहरीमध्ये निमज्जितम् । तत् तैः मम इदानीमुष्णविषमे कल्पान्तवाताहते, घोरक्ष्वेडकपूरपूरितनदी स्रोतसि क्षिप्तं मनः ॥ ७ ॥ किं च । यदा हेलाविद्देसि तर तिर्लोच नागोचरे सा, बाला तदाप्रभृति परुषाश्चन्द्रिकामन्दवाताः । ज्वालामालाः प्रलयशिखिनः पल्लवाली मृणाली, माला हालाहलमपि च कोला M वशपदीकृत ५ x किमपि विजानाति ६ x वरमेको for तदा. ८ पीयूपं नव ९ K विषमेकान्तवान्तवाता जळे झटित्यव क्षिप्तं मनः । ११ विलसिता रति lacuna, १ M विभि for विजय. २ x लोलिता लालिका सा for 'दोलिता etc. ३ M बालका. ४ " वशंवन्दीकृत, ७K यद्याभ्यां नयनाञ्चलाभ्यां मन्दा, M lacuna १० K घेरक्ष्येलपूरित, M घोरक्ष्वेड lacuna तार्णव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy