SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ २६ चंदहार राजा - ( अनाकर्ण्य ) "अहो रूव-सिरी । तह अ । णेत्तं कंदोट्ट - मित्तं अहेर - मणि- सिरी बंधुजीएक्क-बंधू वांणी पीऊस-वेणी णव- पुलिण-अल-त्योर बिंबो णिअंबो। गतं लाअण्ण-सोत्त्रं घण- सिहिण-भरच्चंत मुज्झत-मज्झं उत्तेहिं किं बहूहिं जिणंइ मह चिरा जम्म फुलं फलिलं ॥ ३ ॥ एहि च । · सामंतो सो वसंतो लसइ पिअ वह काहलेहिं कैलेहि आसण्णो एव्व पुण्णा उण सइअ वरो णड-तंदो अ चंदो । णासीरो सो समीरो चलइ मलअदो णेत्त कोणो अ बाणो सणsो सो सिणिडो जिणउ तिहुवणं ता असंगो अणंगो ॥ ४ ॥ ( विचिन्त्य ) अहव जिअं एव्व अणेण अम्हारिस-मैंम्महणणुम्मुहेण वम्मण तिहुवणं । जदो [II.2.1 महुर-महुरमेदे हंत गाअंति कित्ति दिसि दिसि कलअंठा "बंदिणो णंदिणो से । अवि अ गहिअ-गव्वं सव्व तेल्लोक्क-हेलाविअअ अ - वडाअंदोलिआ बालिआ सा ॥ ५ ॥ 1 अहरसिरी. 2K पाणी. 3 x भरंचन्त. 4 x जणइ for जिणइ. 5K हलीलम् for फलिल्लं. 6 x omits कलेहिं. 7 x सइअणहृदन्तो अ. 8 K सो जअउ तिहुवणं, but rh सो सिणिन्धो जिणउ तिहुवणं. 9 x व but xh एव्व. 10 x सम्महेणणं मुहेणं मम्महेण 11 x गायन्ति 12 x वन्दिणे से. 13 K असिअ 14 x केलोक्क. 15 K डअ for धअ. वातः ः ॥ २ ॥ I) अहो रूपश्रीः । तथा च । नेत्रं नीलोत्पलमित्रम् अधरमणिश्रीर्बन्धुजीवैकबन्धुः, वाणी पीयूषवेणी नवपुलिन तैलस्थूलबिम्बो नितम्बः । गात्रं लावण्यस्रोतः घनस्तन भैरात्यन्तमुह्यन्मध्यम्, उक्तैः किं बहुभिः जयति मम चिरात् जन्मफुलं फलवत् ॥ ३ ॥ इदानीं च । सामन्तः स वसन्तो लसति पिकवैधूकाहलैः कलैः, आसन्न एव पुण्यात् पुनः सचिवपरो नष्टतन्द्रश्च चन्द्रः । नासीरः स समीरश्चलति मलयतो नेत्रकोणश्च वाणः सन्नद्धः स स्निग्धो जयतु त्रिभुवनं तदसंगो अनङ्गः ॥ ४ ॥ ( --- ) अथवा जितमेवानेन अस्मादशां मर्महननोन्मुखेन मन्मथेन त्रिभुवनम् । यतः, मधुरमधुरमेते हन्त गायन्ति कीर्ति, दिशि दिशि कलकण्ठाः बन्दिनो नन्दिनोऽस्य । अपि चं गृहीतगर्व सर्व Jain Education International १ M वायुः for वातः २ K पुलिनस्थूल ३ M 'भारात्यन्तो मु ं. ४ M बहुना ५ वधूहाहाकलैः कालैः. ६ K आसन्ने and lucuna upto पुनः, M "सन्न and lacuna upto नः सचिव ७ K तदङ्गसङ्गम्, M देशमे - कोऽनङ्गः for तदसंगो eto. ८ x मधुरमेके. ९ च निगृहीत . . For Private & Personal Use Only www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy