SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ -II. 9.] दुदिअं जवणिअंतरं दंसीअदि, रअण-वेदिणो मंदिरे माणिक-मणि ति का विक्किणीअदि, अणुभूद-बम्हाणंदस्स पुरंदो इंदआल-परमत्थदा समत्थीअदि। किं मए ण मुणि मरगआरामादो एव्व तुए देवी-पक्खवादस्स सतिला सलिलंजली दिण्ण ति । राजा-'मा मा एव्वं । जइ वि मणमिमस्सि कण्णआणिबद्धं तह वि गलइ देवी-पक्खवादो कहं मे । स-रइ कमलिणीअं दिण्ण-केली-पआरो विसुमरइ खु णो सो माणसं राअहंसो ॥९॥ ता आदिदो पहुदि कहेहिं ।। __ विदूषकः -"सुणादु वअस्सो। एसो अहं अंतेउर-वुतंतं जाण ति तुए पेसिदो गोसम्मि एव्व पत्थिदो फलिहंकणेणं गंतुं पवुत्तो। । राजा-तदो तदो। विदूषकः -- तदो दूरादो एव्व दिहा मए के वि कीला-सालभंजिअं गण्हिों आअच्छंती तमालिआ। राजा-तदो तदो। विदूषकः- "तदो सा मं अपेक्खंती विअ अण्णेण मग्गेण गआ। राजा-(स्वगतम् )किंणिमितं । (प्रकाशं) तदो तदो। __ 11 वित्तीणिअदि. 2 घुरदो. 3 K सतिलो. 4 K पख्खपादो. 5 x कहेदि. 6 x फलिहङ्करेण. 7_K किं वि. 8 x 'भञ्जिआं गृह्निअ आअच्छिती. जानतः मम पत्रं दयते, रत्नवेदिनो मन्दिरे माणिक्यमणिरिति काचो विक्रीयते, अनुभू. तब्रह्मानन्दस्य पुरतः इन्द्रजालपरमार्थता समर्थ्यते । किं मया न ज्ञातं मरकतारामादेव त्वया देवीपक्षपातस्य सतिलः सलिलाञ्जलिदत्त इति । I) मा मा एवम् । यद्यपि मन अमुप्यां कन्यकायां निबद्धं, तथापि गलति देवीपक्षपातः कथं मे। सरति कमलिन्यां दत्तकेलीप्रचारः, विस्मरति खलु नो स मानसं राजहंसः॥९॥ तदादितः प्रभृति कथय । II) शृणोतु वयस्यः । एषोऽहं अन्तःपुरवृत्तान्तं जानीहीति त्वया प्रेषितः प्रभाते एव प्रस्थितः स्फटिकाङ्गणेन गन्तुं प्रवृत्तः। III) ततस्ततः। IV) ततो दूरादेव दृष्टा मया कामपि क्रीडाशालभञ्जिकां गृहीत्वा आगच्छन्ती तमालिका। V) ततस्ततः। VI) ततः सा मामपश्यन्तीव अन्येन मार्गेण गता । VII) किनिमित्तम् । (...) ततस्ततः। १r omits मम, M perhaps lacuna. २ र दृश्यते. ३ KM मरतकारा . ४ नृत्त for दत्त. ५ मनो बन्धो for नोस.६K omits प्रभाते. ७ ॥ स्फटिकाङ्कणेण.८ K पश्यन्तीव भन्येनैव मागेंण, 'पश्यन्ती चान्येन मा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy