SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ (५८) ४ - इसी पुराण में मिथिला के १२ नाम गिनाये गये हैं । मिथिला तैरभुक्तिश्च वैदेही नैमिकाननम् । ज्ञानशीलं कृपापीठं, स्वर्णलाङ्गलपद्धतिः ॥ जानकी जन्मभूमिश्च निरपेक्षा विकल्मषा | रामानन्दकटी, विश्वभावनी नित्यमङ्गला ॥ इति द्वादश नामानि मिथिलायाः ।। सदाभूवनसम्पन्नो नदीतीरेषु संस्थितः । तीरेषु भुक्तियोगेन तैरभुक्तिरिति स्मृतः ॥ ( १ ) - नदी के किनारे पर स्थित भुक्ति ( प्रान्त ) होने के कारण इसका नाम 'तीरभुक्ति' रखा गया - जिसका आधुनिक रूप तिरहुत है । ५ - भविष्यपुराण में आता है कि, निमि के पुत्र मिथि ने मिथिला बसायी थी । १ निमेः पुत्रस्तु तत्रैव मिथिर्नाम महान् स्मृतः । पूर्वं भुजवलैर्येन तैरहूतस्य पार्श्वतः ॥ निर्मित स्वीयनाम्ना च मिथिलापुरमुत्तमम् । पुरीजननसामर्थ्याञ्जनकः स च कीर्तितः ॥ ( २ ) ६ - श्रीमद्भागवत् में निमि के पुत्र जनक द्वारा मिथिला अथवा विदेह के बसाये जाने का उल्लेख है । अराजकभ नृणां मन्यमाना महर्षयः । देहं ममन्थुः स्म निमेः कुमारः समजायत || जन्मना जनकः सोऽभूत वैदेहस्तु विदेहजः । मिथिलो मथनाज्जातो मिथिला येन निर्मिता ॥ ( 3 ) ७- ' भारत-भूगोल में विदेह देश की सीमा इस प्रकार बतायी गयी है : गङ्गायाः उत्तरतः विदेहदेशः । देशोऽयं वेदोपनिषत्पुराणगीयमानानां जनकानां राज्यम् । अस्यैव नामान्तरं मिथिला । राज्यस्य ( १ ) वही । (२) देखिये- 'भारत-भूगोल : पृष्ठ ३७ पुष्ठ । ( ३ ) श्रीमद्भागवत् स्कंध ६ अध्याय १३, श्लोक १२, १३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001854
Book TitleTirthankar Mahavira Part 1
Original Sutra AuthorN/A
AuthorVijayendrasuri
PublisherKashinath Sarak Mumbai
Publication Year1960
Total Pages436
LanguageHindi
ClassificationBook_Devnagari, Biography, History, Story, N000, & N005
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy