SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ ही अहं नमः ॥ ॥ श्रीशङ्केश्वरपार्श्वनाथाय नमः ॥ ।। सकलागमरहस्यवेदिपरमज्योतिर्विच्छ्रीमद्विजयदानसूरीश्वरसद्गुरुभ्यो नमः ।। ' * प्रवचनकौशल्याधार-सुविहिताग्रणी-गच्छाधिपति-परमशासनप्रभावक-सिद्धान्तमहोदधिकर्मशास्त्रनिष्णाता-ऽऽचार्यदेवश्रीमद्विजयप्रेमसूरीश्वरपादानां पुण्यतमनिश्रायां तदन्तेवासिवृन्दविनिर्मितं मुनिश्रीजयघोषविजय-धर्मानन्दविजयवीरशेखरविजयसंगृहीतपदार्थकं मुनिश्रीवीरशेखरविजय विरचितमूलगाथाकं प्रेमप्रभाटीकाविभूषितम् बंधविहाणं मुनिश्रीजगच्चन्द्रविजयविरचितप्रेमप्रभाटीकासमलङ्कृतः ___ (मूलपयडि-) ठिइबंधो ( स्थितिबन्धः) ('प्रेमप्रभाटीका) मथितमोहमहारिपुमीश्वरं , विशदवस्तुविभासविभावसुम् । नतसुनाकिनृनाथनिषेवितं , चरमतीर्थपतिं प्रणमाम्यहम् ॥११॥ ध्येया मोक्षार्थिभिर्ये सकलगुणधरा यानतो भव्यवर्गों, यैः सृष्टं तीर्थमुच्चैनम उदयकृते येभ्यआताश्च नान्ये । येषां पादे प्रणेमुः सुरनरपतयो येषु भक्तिः सतां ते , पान्तूत्तीर्णा जिनेन्द्राः परमकरुणया पद्मपादाश्रितं माम् ॥२॥ 'श्रीमद्विजयप्रेमसूरीश्वरगुरूणां प्रभया सम्पन्ना इति सान्वर्थनामा । द्रुतविलम्बितम् । स्रग्धरा । Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy