SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ । ६५९ अल्पबहुत्वे ग्रन्थान्तरसंवादः ] चरमेऽधिकारे जीवसमुदाहारः बन्धो विवक्षितः, स च तथाभूतोऽसातवेदनीयस्योत्कृष्टस्थितिबन्ध उत्कृष्टावावाविषयस्त्रिसहस्रवरूनत्रिंशत्सागरोपमकोटिकोटीप्रमाणः सन्ननन्तरोत्तयत्स्थित्यपेक्षया त्रिसहस्रवर्षोनान्तःकोटिकोटीसागरोपमैरधिको भवतीति । २७"तो जट्टिई अहिया" ति ततोऽसातवेदनीयस्याऽनुभवयोग्योत्कृष्ट स्थितिबन्धापेक्षया तम्यवाऽसातवेदनीयस्य कर्मरूपतावस्थानलक्षणयस्थितिरुत्कृष्टपदे तिसहस्रवर्षैरधिका भवति । कुतः ? उत्कृष्टावाधाया अत्र प्रवेशादिति । इदं हि मुख्यवृत्त्या संज्ञिपञ्चेन्द्रियाऽभव्यजीवबन्धप्रायोग्यस्थितिबन्धस्थानान्यधिकृत्य दर्शितं सप्तविंशतिपदसत्कमल्पबहुत्वं सर्वथा कर्मप्रकृतिचूर्णावभिहितद्वाविंशतिपदसत्काल्पबहुत्वानुसार्येवावगन्तव्यम् , केवलं तत्र साताऽसातवेदनीययोजघन्योत्कृष्टयस्थितिलक्षणानि चत्वारि पदानि तथाऽसातवेदनीयचतुःस्थानिकयवमध्योपरितनस्थानसमूहलक्षणमेकं पदमित्येवं पञ्च पदानि न सङगृहीतानि,अत्र तु तान्यपि सङगृहीतानि । कर्मप्रकृतिचूयोक्ताल्पवहुत्वपाठस्त्वेवम् ___ "इयाणिं सव्वट्ठितिट्ठाणाणं अप्पाबहुगं भण्णइ- 'हेट्ठा थोत्राणि जवमज्झा ठाणाणि चउहाण' त्ति परियत्तमाणिगसुभाणं चउट्ठाणियजवमन्झस्स हेट्टओ ठितिठाणाणि थोवाणि। 'संखेनगुणाणि उवरि' ति चउट्टाणे य जवमज्झस्स उवरिं द्वितिट्ठाणाणि संखेज्जगणाणि 'एमेष तिहाणे सुभाणं' ति परियत्तमाणिगाणं तिहाणियजवमअस्स हेटुओ ठितिठाणाणि संखेजगुणाणि, तस्सेव जवमज्झस्स उवरि ठितिठाणाणि (वि संखेजगुणाणि) । 'बिटाणे सुभाणमेगंत' त्ति परियत्तमाणिगाणं सुभाणं बिट्ठाणे य जवमज्झस्स हेतृतो एगंतसागारपाउग्गाणि ठितिट्ठाणाणि संखेजगुणाणि । (तओवि बिट्ठाणअणुभागजवमज्झस्स हेट्रओ पवओउवरिं ठिइदाणाणि मिस्साणि संखेजगुणाणि, तओवि बिट्ठाणरसजवमन्झस्स उवरि मिस्साणि ठिइट्टाणाणि संखेज्जगुणाणि, तओ) परियत्तमाणिगाणं सुहाण जहण्णट्रितिबन्धो संखेज्जगुणो। 'ततो विसे साहितो होइ असुभाणं जहण्णो' त्ति परियत्तमाणिगाणं असुभाणं जहण्णो ठितिबन्धो विसेसाहिगो। 'संखेज्जगुणाणि ठाणाणि बिट्ठाणे जवमज्झा हेट्ठा एगते त्ति परियत्तमाणिगाणं असुभाणं बिट्ठाणियजवमझस्स हिट्रओ एगंतसागारपाउग्गाणि ठाणाणि संखेज्जगुणाणि । 'मिस्सगाणं ति ततो विट्ठाणिगजवमज्झस्स हेट्ठउ मिस्सगाणि ठाणाणि संखेज्जगुणाणि । 'उबरि' त्ति परियतमाणिगाणं असुभाणं बिट्ठाणिगजवमज्झस्स उवरिं मिस्सगाणि ठितिट्ठाणाणि संखेज्जगुणाणि । तस्सेवुवरि एशंतसागारपाउग्गाणि ठितिठाणाति संखेज्जगुणाणि । 'एवं तिचउट्ठाणे' त्ति तत्तो परियत्तमाणिगाणं असुभाणं तिहाणियजवमज्झस्स उवरि ठितिट्ठाणाणि संखेज्जगुणाणि तभो वि तिट्राणजवमन्झस्स उवरिं ठितिहाणाणि संखेज्जगुणाणि । ततो वि असुभाण परियत्तमाणिगाण चउहाणियजवमज्झस्स हिट्ठओ ठितिठाणाणि संखेज्जगुणाणि । तमओ) 'जवमज्झाभो य डायट्ठिति' त्ति जवमज्झाउ जओ ट्ठाणा उक्कोसं डायं इच्छह सा ठिति संखेज्जगुणा, जो द्वितिओ उक्कोसं टुितिं जातित्ति भणियं भवति । 'अंतोकोडाकोडि' त्ति अन्तोकोडाकोटी संखेज्जगणा । 'सुभविट्ठाणजवमज्झाओ उवरि एगंतिग' त्ति ततो परियत्तमाणिगाणं सुभाण बिहाणियजवमझउपरि एगंतसागारोबउग्गाणि ठितिट्ठाणाणि संखेज्जगुणाणि। 'विसिट्ठा सुभजिट्ठ' त्ति परियत्तमाणिगाणं सुभाणं उक्कोस्सगो ठितिबंधो विसेसाहितो। 'डायट्ठितित्ति परियत्तमाणिगाणं असुभाणं डायं गंतूण जा ठिति बा सा ठिति विसेसाहिगा। 'जेह' त्ति परियत्तमाणिगाणं असुभाणं उक्कोसग्गो ठितिबन्धो विसेसाहितो" इति । ___ अल्पबहुत्वयन्त्रचित्रके त्वेवम्-★। इति गाथाष्टकार्थः ॥ ८५९-८६६ ॥ ★ यन्त्र चित्रं चाऽनन्तरोत्तरपृष्ठद्वये लिखिते इति । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy