SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ॐ चतुर्थः पदनिक्षेपाधिकारः ॐ (पृष्ठ ५१९ तः ५४२) विषयः पृष्ठाङ्कः विषयः पृष्ठाङ्क: सादादिद्वारनामनिर्देशः ओघाऽऽदेशतो जघन्यवृद्धयादित्रिविधस्थितिसत्पदद्वारम् ॐ बन्धस्वामिनः .... ..... .... ५३२ ओघतो माणासु चोत्कृष्टपदे स्थितिबन्धवृद्धि * अल्पबहुत्वद्वारम् ॐ हान्यऽवस्थानसत्पदप्रदर्शनम् .... ५१९ ओघत उत्कृष्टस्थितिबन्धवृद्धयादिपदेष्वल्पओघतो मार्गणासु च जघन्यपदे स्थितिबन्धवृद्धि बहुत्वम् ५३५ हान्य-वस्थानसत्पदप्रदर्शनम् .. ५२१ मार्गणासु , , , ५३५ स्वामित्वद्वारम् . ओघतो मार्गणास्थानेषु च जघन्यस्थितिबन्धओवत उत्कृष्टस्थितिबन्धवृद्धिस्वामिनः .... ५२२ वृद्धयादिपदेष्वल्पबहुत्वम् .. ५४० चतु स्थानिकरसबन्धकस्थापनापेक्षया यवचित्रम्५२३ ओघत उत्कृष्टस्थिनिबन्धहानिस्वामिनः .... ५२४ उत्कृष्टस्थितिबन्धवृद्धयादिपदेषु सत्पद-स्वामित्वा -ऽल्पबहुत्वप्रदर्शकं यन्त्रकम् . ,, उत्कृष्टस्थितिबन्धाऽवस्थानस्वामिनः .... ५२५ ५४१ माणासूत्कृष्टस्थितिबन्धद्धयादित्रिविध- । जघन्यस्थितिबन्धवृद्धयादिपदेषु सत्पद-स्वामिस्वामिनः ..... ५२६ । त्वाऽल्पबहुत्वप्रदर्शकं यन्त्रकम् . ५४२ ॐ पञ्चमो वृद्धयधिकारः ॐ (पृष्ठ ५४३ तः ६२४) सत्पदादित्रयोदशद्वारनामनिर्देशः .... ५४३ . अपगतवेद-सूक्ष्मसम्परायसंयममार्गणयोस्तत् ५५० * सत्पदद्वारम् * शेषमार्गणासु सत्पदप्रदर्शनम् .... ५५१ आयुषोऽसंख्यभागस्थितिबन्धहाम्य-वक्तव्ययोः सत्पद-स्वामित्वादित्रयोदशद्वारविषयकवक्तव्य के स्वामित्वद्वारम् के ताया अतिदेशद्वारेण कथनम् ..... ... ५४४ । ओवतोऽसंख्यभागस्थितिबन्धवृद्धिहानिस्वामि-. आयबर्जसतम्लाकृतीनां स्थितिबन्धाऽवक्तव्या संख्येयगुणभागस्थितिबन्धवृद्धिहानिस्वामि० ५५२ ऽवमानयोः सत्सद-स्वामित्वादिद्वादशद्वारविष आघतोऽसंख्यगुण- ,, , , ५५३ यायाः सर्ववक्तव्यताया अतिदेशेनैव निष्ठापनम् ५४५ ओघतः सप्तकर्मणां संख्येया-ऽसंख्येयभाग-गुणवृद्धि मार्गणास्वसंख्यगुणवृद्धयादितत्तत्स्वामि० ५५४ हानिसत्पदप्रदर्शनं, तुल्यवक्तव्यत्वान्मनुष्यात्यो * कालद्वारम् है घादिकतिपयमार्गणावतिदेशेन तत्कथन च....५४६ (एकजीवमाश्रित्य) संख्येयभागप्रभृतिवृद्धयादिसत्पदोपपत्तिः ५४७ ओघतश्चतुर्विधवृद्धिहानीनां द्विविधकालः ५५८ एकेन्द्रियादमार्गणाभेदेष्वेकविधवृद्धिहानिसत्पद० विकलेन्द्रियमार्गणाभेदेषु विविधवृद्धि चतुर्विधवृद्धिहानिद्विविधकालोपपत्तयः .... ५५९ हानिसत्पद० प्रदर्शनम् .... .... ५४९ । मार्गणा चतुर्विधवृद्धिहानिद्विविधकालः ५६० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy