SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः विषयः पृष्ठाङ्कः विषयः पृष्ठाङ्क मार्गणासु आयुर्वर्जसतानां तत्प्रतिपादनम् , ४७१ । मार्गणास्वायुषोऽल्पतरादिस्थितिबन्धकस्पर्शना ४९६ , आयुषस्तत्प्रतिपादनम् ४७४ स्पर्शनाप्रदर्शकं यन्त्रकम् .... ... ४९८ अध्रुवपदैर्भङ्गोत्पादनाय करणम् ..... ४७५ कालद्वारम् 8 करणयोजनया भङ्गोत्पत्तिः ( नानाजीवानाश्रित्य ) एकसंयोगादिभङ्गानां पृथक्पृथगुत्पत्तौ करणा ओघतोऽष्टानां भूयस्कारादिस्थितिबन्धकालः ४९९ न्तरम् ..... ४७८ तदनुसारेणौपशमिकसम्यक्त्वमार्गणायां सप्तकर्मणां मार्गणास्त्रायुर्वर्जानामवक्तव्यस्थितिबन्धकाल: ४९९ भूयस्कारादिबन्धकानां भङ्गोत्पादनम् .... ४७८ भूयस्कारादिस्थितिबन्धनानाजीवाश्रयकालोपपत्तिः५०० तदनुसारेण भजनीयपदत्रये भङ्गोत्पत्तौ स्थापना४८० मार्गणास्वायुर्वर्जानां शेषभूयस्कारादित्रिविधभङ्गविचयप्रदर्शक यन्त्रम् .... ४८० स्थितिबन्धजघन्योत्कृष्टकालः .... . ५०१ * भागद्वारम् के मार्गणास्वायुषोऽवक्तव्या-ऽल्पतरद्विविधस्थितिओघतोऽष्टानां भूयस्कारादिस्थितिबन्धकभाग०४८१ बन्धजघन्योत्कृष्टकालः " ५०३ मार्गणास्वायुर्वर्जानां " कालप्रदर्शकं यन्त्रम् .... .... ५०५ , , , ४८२ मार्गणास्वायुषो , , , , ४८३ * अन्तरद्वारम् 8 भागप्रदर्शकं यन्त्रकम् .... ४८४ (नानाजीवानाश्रित्य ) * परिमाणद्वारम् * ओघतोऽष्टानां भूयस्कारादिस्थितिबन्धान्तरम् ५०६ ओघतोऽष्टानां भूयस्कारादिस्थितिबन्धकानां मार्गणास्वायुर्वर्जानामवक्तव्यस्थितिबन्धान्तरम् ५०६ परिमाणम् . . ४८५ ,, ,, शेषत्रिविधस्थितिबन्धान्तरम्... ५०७ मार्गणास्वायुर्वर्जसप्तानां ,, ,, परिमाणम् ४८५ मार्गणास्वायुषो द्विविधस्थितिबन्धान्तरम् ५०७ मार्गणास्वायुषः , , , ४८६ अन्तरप्रदर्शकं यन्त्रम् .... . ५१० परिमाणप्रदर्शक यन्त्रम् .... ..... ४८७ * भावद्वारम् - * क्षेत्रद्वारम् ॐ ओघा-ऽऽदेशतोऽष्टमलप्रकृतीनां भूयस्कारादिओघतोऽष्टमूलप्रकृतीनां भूयस्कारादिस्थिति- स्थितिबन्धे भावः बन्धकानां क्षेत्रम् ४८८ तत्राऽऽक्षेप-परिहाराः .... .... ५११ मार्गणास्वायुर्वर्जसप्तानां " " ४८९ मार्गणास्वायुषोऽल्पतरादिस्थितिबन्धकक्षेत्रम् ४९० ॐ अल्पबहुत्वद्वारम् क्षेत्रप्रदर्शकं यन्त्रम् ... ४९१ ओघतोऽष्टमूलप्रकृतीनां भूयस्कारादिस्थिति* स्पर्शनाद्वारम् ॐ __ बन्धकानामल्पबहुत्वम् ५१२ ओघतोऽष्टप्रकृतीनां भूयस्कारादिस्थिति- मार्गणास्वायुर्वर्जप्रकृतीनां , , . ५१३ __ बन्धकस्पर्शना ४६२ मार्गणास्वायुषः , .... ५१७ मार्गणास्वायुर्वर्जसप्तानाम् , , ४९३ । अल्पबहुत्वयन्त्रकम् .... .... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy