________________
विषयानुक्रमः विषयः पृष्ठाङ्कः विषयः
पृष्ठाङ्क मार्गणासु आयुर्वर्जसतानां तत्प्रतिपादनम् , ४७१ । मार्गणास्वायुषोऽल्पतरादिस्थितिबन्धकस्पर्शना ४९६
, आयुषस्तत्प्रतिपादनम् ४७४ स्पर्शनाप्रदर्शकं यन्त्रकम् .... ... ४९८ अध्रुवपदैर्भङ्गोत्पादनाय करणम् ..... ४७५
कालद्वारम् 8 करणयोजनया भङ्गोत्पत्तिः
( नानाजीवानाश्रित्य ) एकसंयोगादिभङ्गानां पृथक्पृथगुत्पत्तौ करणा
ओघतोऽष्टानां भूयस्कारादिस्थितिबन्धकालः ४९९ न्तरम्
..... ४७८ तदनुसारेणौपशमिकसम्यक्त्वमार्गणायां सप्तकर्मणां
मार्गणास्त्रायुर्वर्जानामवक्तव्यस्थितिबन्धकाल: ४९९ भूयस्कारादिबन्धकानां भङ्गोत्पादनम् .... ४७८ भूयस्कारादिस्थितिबन्धनानाजीवाश्रयकालोपपत्तिः५०० तदनुसारेण भजनीयपदत्रये भङ्गोत्पत्तौ स्थापना४८० मार्गणास्वायुर्वर्जानां शेषभूयस्कारादित्रिविधभङ्गविचयप्रदर्शक यन्त्रम् .... ४८०
स्थितिबन्धजघन्योत्कृष्टकालः .... . ५०१ * भागद्वारम् के
मार्गणास्वायुषोऽवक्तव्या-ऽल्पतरद्विविधस्थितिओघतोऽष्टानां भूयस्कारादिस्थितिबन्धकभाग०४८१
बन्धजघन्योत्कृष्टकालः
" ५०३ मार्गणास्वायुर्वर्जानां "
कालप्रदर्शकं यन्त्रम् .... .... ५०५ , , , ४८२ मार्गणास्वायुषो , , , , ४८३
* अन्तरद्वारम् 8 भागप्रदर्शकं यन्त्रकम् .... ४८४
(नानाजीवानाश्रित्य ) * परिमाणद्वारम् *
ओघतोऽष्टानां भूयस्कारादिस्थितिबन्धान्तरम् ५०६ ओघतोऽष्टानां भूयस्कारादिस्थितिबन्धकानां
मार्गणास्वायुर्वर्जानामवक्तव्यस्थितिबन्धान्तरम् ५०६ परिमाणम्
.
. ४८५ ,, ,, शेषत्रिविधस्थितिबन्धान्तरम्... ५०७ मार्गणास्वायुर्वर्जसप्तानां ,, ,, परिमाणम् ४८५ मार्गणास्वायुषो द्विविधस्थितिबन्धान्तरम् ५०७ मार्गणास्वायुषः , , , ४८६ अन्तरप्रदर्शकं यन्त्रम् .... . ५१० परिमाणप्रदर्शक यन्त्रम् .... ..... ४८७
* भावद्वारम् - * क्षेत्रद्वारम् ॐ
ओघा-ऽऽदेशतोऽष्टमलप्रकृतीनां भूयस्कारादिओघतोऽष्टमूलप्रकृतीनां भूयस्कारादिस्थिति- स्थितिबन्धे भावः
बन्धकानां क्षेत्रम् ४८८ तत्राऽऽक्षेप-परिहाराः .... .... ५११ मार्गणास्वायुर्वर्जसप्तानां " "
४८९ मार्गणास्वायुषोऽल्पतरादिस्थितिबन्धकक्षेत्रम् ४९०
ॐ अल्पबहुत्वद्वारम् क्षेत्रप्रदर्शकं यन्त्रम्
... ४९१ ओघतोऽष्टमूलप्रकृतीनां भूयस्कारादिस्थिति* स्पर्शनाद्वारम् ॐ
__ बन्धकानामल्पबहुत्वम् ५१२ ओघतोऽष्टप्रकृतीनां भूयस्कारादिस्थिति- मार्गणास्वायुर्वर्जप्रकृतीनां , , . ५१३
__ बन्धकस्पर्शना ४६२ मार्गणास्वायुषः , .... ५१७ मार्गणास्वायुर्वर्जसप्तानाम् , , ४९३ । अल्पबहुत्वयन्त्रकम् .... ....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org