SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ४३२ बन्धविहाणे मूलपडिठिइबंधो [बन्धाल्पबहुत्वयन्त्रम * अष्टमूलप्रकृतीनां प्रत्येकं जघन्योत्कृष्टस्थितिवन्धयोरल्पबहत्वदर्शकं यन्त्रकम् * प्रायुर्वर्जसप्तानां प्रत्येकं जघन्यस्थितिबन्धाऽपेक्षया । प्रायुषो जघन्यस्थितिबन्धाऽपेक्षया उत्कृष्ठस्थितिबन्धः उत्कृस्थतिबन्धः प्रोघवद् - विशेषाधिकः गति० काय० इन्द्रिय रगाः | असंख्यगुणः मंख्येयगुणः | मंख्ये यगुणः । असंख्य प्रगुणा: मनुष्योध० तत्प सर्वनरक तिर्यग-| सर्वनरक-देवभेद० तिर्यगोघ-पञ्चे द्रयतिर्य अपर्याप्तपञ्चेन्द्रिय- | गोध-तत्पर्याप्त तिरश्ची. र्याप्त मानुषी देव अपर्याप्त तिर्यग अपर्याप्त- मनुष्यौघ० तत्पर्याप्त० मनुष्यश्च, ४४ मनुष्य | मानुषीच, पञ्चन्द्रियौघ० सवकान्द्रय० सर्वेकेन्द्रिय० अपर्याप्तपञ्चे पञ्चन्द्रियौघ तत्पर्याप्त०२ सर्वविकलेन्द्रिय सर्वविकले०१६ न्द्रिय० १ अपर्याप्तपत्रे १७ तत्पर्याप्त पृथिव्यादिवनस्प पृथिव्यादिवनत्रसौषक तत्प त्रसौष तिकायान्ताः अपर्याप्तत्रस०१/ स्पतिकायान्तसर्व० र्याप्त० २ तत्पर्याप्त सर्वभेद० ३६ अपर्याप्तत्रसश्च ४० सर्वमनोवचोभेद औदारिकमिश्र पाहारक-तन्मिश्र० वैकि तन्मिश्र० प्रौदारिकमिश्रा कायौध औदा सर्वमनोवचोभेद० कायग्राहा० तन्मिश्री योगौघ० औदारिकश्च १२ रिकयोग० १२ | वैक्रिय०४ कार्मण०६ वेद० वेदत्रिक० ३ | अवेद० वेदत्रिक० ३ कषाय० क्रोधादि० ४ क्रोधादि०४ मत्यज्ञा०श्रुताज्ञा० मतिश्रुताऽवधिज्ञानानि मत्यादिज्ञान०४ मनःपर्यव०१ विभङ्ग ३ अज्ञानत्रिकं च, ६ संयमौघ० परिहार०सुक्ष्म सयमोघल्सामा असंयम देश- छद० परिहार असंयम० सामा० छेद ३ संयमश्च० ४ Ho देशसंयम० ५ दर्शन० चक्षुरादित्रय चक्षुरादित्रय० ३ कृष्णादि० ५ | शुक्ला सर्व.......... ६ भव्य भव्य०१ अभव्य०१ सर्व २ सम्यक्त्वौघ० क्षायोप०मिश्र सम्यक्त्वौघ० क्षायिक० रक्षायिौपशमि सास्वाद क्षायोपशपिक० सासादनः मिथ्यात्व०४ मिथ्यात्व० संज्ञी संज्ञी० १ असंज्ञी०१ सर्व आहार० आहारी०१ अनाहारी०१ आहारी० ..... १ संपमक ज्ञान सर्वमागेणा:- ४३ ।। ४ ७६-८०-८१ ४८१ गाथाङ्कः-४७५-४७६ ४७७ ४७८ * घातिनां संख्येयगुणः, अघातित्रयस्याऽसंख्येयगुणः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy