SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ जघन्यतः -- अन्तर्मुहूर्तम् उत्कृष्टतः -- अन्तर्मुहूर्तम् गति इन्द्रियः काय० योग aro आनुषोऽनुत्कृष्टाऽजघन्य स्थितिबन्धयोः प्रत्येकं नानाजी का प्रदर्शकयन्त्रम् अन्तर्मुहूर्तम् ओघवत् पत्योस्यासंख्यभागः कपाय० पर्याप्तमनुष्य० मानुषी० धानतादिसर्वार्थ सिद्धान्त देवभेटव आहारक- तन्मिश्रयोगी, ज्ञान० । मनः पर्यव० संयमः दर्शन लेश्या० शुक्ल भव्य० संयमध० सामायिक० छेद० परिहार सम्यक्त्व. क्षायिक संजी० आहारी सर्व मार्गणाः गाथाङ्गाः- २० २६ Jain Education International २ ३६८-३६६ ४ सर्वनरकभेद सर्वपञ्चेन्द्रियतिर्यग्भेद० मनुष्य-तत्पर्याप्तौ देवौघ० भवनपत्यादिसहस्रारान्ता देवभेदाश्च० २६ सर्वविकल सर्व पञ्चेन्द्रियभेद० पर्याप्तबादर पृथिव्यप्तेजोवायुभेदाः, पर्याप्त प्रत्येक वन - सर्वत्रसभेदाश्च० १ मति श्रुना - sवधि० विभङ्ग० १ सर्वमनोवचोभेदाः, वैक्रिय० ११ स्त्री-पुरुषवेदी, देशसंयम० चक्षुः प्रवधि० १ तेज:- पद्मलेश्या० १२ संज्ञी० ८ ७२ २ ४ १ सम्यक्त्वौघः क्षायोपशमिक० सास्वादन० ३ २ For Private & Personal Use Only तिर्यग्गत्योध० सर्व केन्द्रियभेद ० उक्ताष्टभेदवर्णाः शेषाः पृथिवीकायो घाद्याः, नपुसक० सर्वाद्धा सव० काययोगौव श्रदारिक-तन्मिश्रयोगौ च ३ मत्यज्ञान श्रुताज्ञाने० श्रसंयम० प्रचक्षु० कृष्णाद्यशुभ० भव्या-ऽभव्यौ, मिथ्यात्व० १ असंज्ञी, ग्राहारी, १ ६२ ૭ ३४ १ ४ २ १ १ ३ २ ३६८-४०० ३६५-३६६-३६७ अपवादः प्राहारक- तन्मिश्र - सर्व मनोवचोभेद- वैक्रियकाययोगेषु प्रत्येकं जघन्यतः समयमात्रः, न पुनरन्तमुहूर्तम् (गाथा - ३६८ ) । १ १ १ www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy