SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ आयुषोऽजघन्याऽनुत्कृष्टस्थित्योर्बन्धकानां स्पर्शनाप्रदर्शकयन्त्रकम् अजघन्याऽनुत्कृष्स्थित्योर्बन्धकानां प्रत्येकम् (गाथा--३७८) प्रोघवत् अष्टौ रज्जवः षडरज्जवः देशोनलोकः सर्वलोकः स्पर्शना: लोका-ऽसंख्य_भागः शेषनिरयगत्योघादि० ३० गति० | तिर्यग्गत्योघ० मानत-प्राणतादेवौध० भवनपत्यादिसहस्रारान्ताच ऽऽरणा-ऽच्युतदेव१२ भेदाः , इन्द्रिय० अोघ-सर्वसूक्ष्मैकेन्द्रिय- | पञ्चेन्द्रियौघ-तत्पर्याप्ती, भेद० सर्वविकलाऽपसर्वबादरैकेन्द्रियभेद० ३ । प्तिपञ्चेन्द्रियः १० अोघ-पर्याप्ताऽप- उक्तशेषाः प्तिभेदात्त्रयो बादरवायुकाय प्रोध सर्वसूक्ष्मभेदाद्विशतिः पृथिव्यप्तेजोवायुसाधारण- त्रसकायौघ-तत्पर्याप्तभेदी, वनभेदा: वनौषश्च. काय० योग काययोगौच० औदारिक- सर्वमनोवचो० वैक्रियश्च तन्मिश्री च० आहारकतन्मिश्री; ११ वेद० नसक० | स्त्री-पुरुषवेदी, कषाय० सर्व० मत्याज्ञान-श्रुताज्ञाने, मन:पर्यव० ज्ञान० मति-श्रुता-ऽवधिज्ञानानि विभङ्ग० ४ शेषभेद. चक्षु० अवधि संयम असंयम० दर्शन | अचक्षु० लेश्या० अशुभकृष्णादि० भव्य | सर्व० ३ तेजः-पक्ष शुक्ल० १ सभ्य० मिथ्यात्व० सम्यक्त्वौच.क्षायिक.क्षायोपशमिक० सासादन० ४ संज्ञी० | असंज्ञी आहारी ग्राहारक० सर्वमार्गणा:-- ४२ | गाथाङ्का:-- ३६२-३६३-३६४ ३६६ ३६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy