SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३०८ ] बंधविहाणे मूलपयडिठिइबंधो [क्षेत्रअष्टमूलप्रकृतीनामुत्कृष्ट-जघन्य-तदितरओ आयुर्वर्जसप्तानाम्-उत्कृष्टस्थितेर्बन्धकक्षेत्रम्-लोकाऽसंख्यभागः । अनुत्कृष्ट ,, ,, ,, सर्वलोकः । आयुषः उत्कृष्ट ,, ,, अनुत्कृष् ,, ,, ,, लोकाऽसंख्यभागः । सर्वलोकः । (गाथा-३२९) आदेशतः । कुत्र | गति इन्द्रियः काय० सवैकेन्द्रिय ०७ पृथिव्यप्तेजोवायुकायसत्का: सर्वसूक्ष्मा-पर्याप्तबादरभेदाः. वनौघ-सर्वसाधारणवनभेदाः, अपर्याप्तप्रत्येकवनभेदश्च २५ सर्वलोके देशोने वायुकायौघ-बादरवायुकायौध-तत्पर्याप्तभेदा: लोकासं सर्व शेष० १२ प्रौघ-बादरौघ-तत्पर्याप्तभेदभिन्नाः पृथिव्यप्तेजसां नवभेदाः, वनौष-प्रत्येकवनौघ-तदपर्याप्त-सर्वसाधारणवनभेदाश्च १४ ख्यभागे आयुर्वर्जसप्तप्रकृतीनाम् | अनुत्कृष्टायाः स्थितेः । उत्कृष्टस्थितेः अजघन्यायाः स्थितेः तिर्यगोघः, सर्वेकेन्द्रिद०७ पृथिव्यप्तेजोवायुनामौघ-सर्वसूक्ष्म-बादरोघ-तदपर्याप्तभेदाः, वनौव-प्रत्येकवनौघ-तदप्रर्याप्त-सर्वसाधारणवनभेदाश्च ३४ देशोने पर्याप्तवादरवायुकाय: कास शेष० ४६ शेष० १२ | पर्याप्तबादरपृथिव्यप्तेजःप्रत्येकवनभेदा:,सर्वे त्रस भेदाश्च ७ ख्यभागे देशोन |तिर्यगोघः, प्रौघ-सर्वबादरैकेन्द्रिय० ४ प्रोघ-सर्वबादरभेदभिन्ना वायुकायभेदाः लोके जघन्यस्थिते. सर्वलोके सर्वसवान्टिय सूक्ष्मीघतत्पर्याता-ऽपर्याप्तभेदभिन्नाः पृथिव्य-प्तेजोवायूसाधा रणवनस्पतिकायभेदाः शेष० ४६ / शेष० १२ शेश लोकासंख्यभागे लोकासं स्थितेः सर्व० ४७ सर्व० १९ व्यभागे सर्व० आयुषः जघन्या-ऽजघस्थित्योः अनुत्कृष्टस्थितेश्च. औघ-सर्वसूक्ष्मैके- प्रौघ-सर्व सूक्ष्मभेदभिन्नाः पृथिव्यप्तेजोवायुसाधारणवनभेदाः, के तिर्यगोघः१ न्द्रिय ४ वनस्पतिकायौघभेदश्च० सर्वबादरैकेन्द्रिय. बादरोध-तत्पर्याप्ता-ऽपर्याप्तभेदभिन्नवायुकायिकभेदाः ३ शेनोने लोकासं ख्यभागे शेष० ४६ | शेष० १२ शेष० १८ - For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy