SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २७० ] बंधविहाणे मूलपयडिठिइबंधो [ भङ्गविचय मूलाष्टप्रकृत्युत्कृष्टादिस्थितीनां ओ आयुर्वर्जसप्तानाम्--उत्कृष्ट-जघन्यस्थित्योः प्रत्येकम्-चतुर्थ-षष्ठा-ऽष्टमाः भङ्गाः। " अनुत्कृष्टा-ऽजघन्यस्थित्योः प्रत्येकम्-तृतीय-सप्तमा-ऽष्टमाः भङ्गाः। (गाथाःआयुषः--उत्कृष्टस्थितेः-चतुर्थ-षष्ठा-ऽष्टमाः, भङ्गाः जघन्याऽजघन्यस्थित्योः-- २८२. ,, अनुत्कृष्टस्थितेः-तृतीय-सप्तमा-ऽष्टमाः भङ्गाः केवलोऽष्टमो भङ्ग एनोति। २८९) प्रादेशतः गति इन्द्रिय योग० काय० आहरकतन्मिश्रयोगौ गत अपर्याप्तमनुष्य वैक्रियमिश्रश्च, वेद० ३ । ७ सर्वे साधारणवनस्पति. सर्वे एकेन्द्रिय- १६ सर्वसूक्ष्मा-ऽपर्याप्तभेदाःबादरपृथिव्यप्ते-जो-वायु कायभेदाः, अपर्याप्तप्रत्येकवनस्पति० वनस्पत्योघभेदश्च० २५ उत्कृष्ा-ऽनुत्कृष्ट-जघन्या-ऽजघन्य स्थितीनां प्रत्येकम् - अप्रमभङ्ग एव | अष्टौ भङ्गाः आयुर्वर्जसप्तमूलप्रकृतीनाम् चतुर्विध-| चतुर्विधस्थितीनां उत्कृष्टायाः-चतुर्थ-षष्ठा-ऽटमा भङ्गाः, जघन्याया:-उत्कृष्टवत्त्रयः। तत्रयो भङ्गाः स्थितीनांम प्रत्येकमष्टौ | अनुत्कृष्टायाः-तृतीय-सप्तमा ऽष्टमाः, अजघन्यायाः-अनुत्कृष्टवभङ्गाः आयुषः जघन्या-5 | तिर्यग्गत्योघ प्रौदारिकमिश्रः जघन्ययोः भेद०१ स्थित्योः । कामरण अष्टम एव सर्वे देव-निरय-प्रोघ-पर्याप्ता-उप- प्रोघ-बादरौघ-बादरपर्याप्त- सर्व मनोवचो० भेद० सर्वपञ्चे-र्याप्तभेदभिन्ना:सर्व भेदभिन्नाः पृथिव्यप्तेजो-| काययोगौघ० न्द्रियतिर्यगभेद विकलेन्द्रिय-पञ्चे वायुकायभेदा द्वादश,प्रत्ये- औदारिक० मनुष्यौघतत्पर्याप्त न्द्रियभेदाः, कवनौघ-तत्पर्याप्तभेदौ, त्रय- वैक्रियश्च० मानुषीभेदाश्च० १२ स्त्रसकायभेदाश्च० स्त्री० नपुं० १७ १३ ३ नरक-पञ्चेन्द्रि- सर्वे विकलेन्द्रिय- सर्वे त्रसकायभेदाः पर्याप्त- सर्वे मनोवचो० भेद . यतिर्यग्-मनुष्य' पञ्चेन्द्रियभेद० बादरपृथिव्यप्तेजौवायु० स्त्री० वैक्रिय० देवसत्काःसर्वपर्याप्तप्रत्येकवनस्पति आहारकभेदाः ४६ भेदश्च ८ तन्मिश्र शेष तिर्यगोघ० सर्वएकेन्द्रिय उपर्युक्ताष्टवर्जाः पृथिवीका- काययोगौघ० - यौधादिभेद. औदारिकतन्मिश्री, श्रोघवत A प्रतिपन्नछेदोपस्थापनीयसंयतादीनां जधन्यादिपरिमारणानुसारेण सम्मवद्भङ्गा, स्वयमूह्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy