SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Jain Education International For Private & Personal Use Only "1 आयुर्वर्जसप्तमूलप्रकृतीनामुत्कृष्ट स्थितिबन्धस्वामिप्रदर्शकं यन्त्रकम् तादृगीषन्मध्यम ओघतः - साकार - जाग्रत्-श्रु तोपयुक्त संज्ञि सर्वपर्याप्तिपर्याप्ता ऽन्यतमगतिक मिथ्याहक-सर्वसंक्लिष्टा जीवाः संक्लिष्टा जीवा वा ( गाथा - ७/७८ ) | देशतः - सर्व मागखासु सामान्यतः साकारादिविशेषणविशिष्टा जीवाः, ते च मार्गणाप्रविष्टपर्याप्ताऽपर्याप्तजीवानां मध्ये पर्याप्ता एव, विशेषतस्तु निम्नलिखितयन्त्रोक्तस्वरूपा ज्ञेयाः (गाथा - ८२ । ८३ । ८४) । तत्प्रायोग्य संक्लिष्टाः संज्ञिनः स्वामिनः श्रोघवत् " " " संज्ञिमिथ्यादृष्टयः- सर्व संक्लि० सहस्रारान्तदेवनारकाः तत्प्रा० संक्लि० मिथ्यादृग्देवनारकाः प्रमत्तसंयताः सर्व संक्लि० X मिथ्याहतिर्यग्मनुष्याः गतिः सर्व निरयभेद०, अपर्याप्तवर्ज तिर्यग्मनुष्य भेद०, देवौघ०, भवनपत्यादिसहस्रारा२७ न्ताश्च । अपर्याप्तपञ्चेन्द्रियतिर्यग्भेद० १ अपर्याप्तमनुष्य पञ्चानुत्तरदेव भेद० ६ श्रनितादिनवम ग्रैवेयकान्त त्रयोदशदेव भेद० १३ + बादर-सूक्ष्मयोर्मध्ये बादरा एव । इन्द्रियः पञ्चेन्द्रियौध तत्पर्याप्तौ, २ अपर्याप्त पञ्चेन्द्रिय ० १ शेष सर्वभेद० १६÷ कायः त्रसोध तत्पर्याप्तो, २ अपर्याप्त यस ० १ शेष सर्व ० ३६÷ योगः सर्वमनोवचो० काययोगौघ० ११ औदारिकमिश्र०* कार्मण २ वैक्रिय० १ वैक्रियमिश्र० १ आहारकद्विकं, २४ श्रदारिक० १ * मिश्रयोगत्रये मतान्तरे शरीरपर्याप्तिनिष्ठापन प्राक्समयवर्तिनो जीवा एव । समस्ता मागेणा ४२ ३ ६१ १५ १ १ २ १ गाथाङ्काः ८१-८५ ८६ ८७ 55-58 ६०-६७ ६४ ६२ ६२ ६३ ६१ १३ः ] बंधविहाणे मूलपयडिठिइबंधो [ सप्तानामुत्कृष्टस्थिते:
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy