SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ३२ ] बंधवहाणे मूलपडिटिइबंधो [ निषेकप्ररूपणम् सागरोपमपणासार, सागरोवमपरणुविसाए, तिरिण सत्तभागा, सत्त सत्तभागा, वित्तभागा, पलिश्रोत्रमस्स *संखेज्जत्तिभागेण उणयत्ति । चउरिंदियाणं तेइंद्रियाणं बेइंद्रियाणं बादरएनिंदियाणं पज्जत्तगाणं आउगबज्जाण सत्तण्हं कम्मारणं श्रबाहं मोत्तूणं जं पढमसमए पदेसग्गं शिसित्तं तं बहुगं बिति विसेसहीणं, are विसेसहीणं, एवं विसेसहीणं विसेसहीणं जावुक्को सेण सागरोत्रमसतस्स, सागरोवमपणासाए, सागरोत्रमपणुवीसाए, सागरोवमस्स य तिरिण सत्तभागा सत्त सत्तभागा, बिसत्तभागा पडिपुराणत्ति | चरिंदियतेइंद्रियबेइंद्रियबायरए गिंदियपज्जत्तगाणं आउगस्स बे मासा, सोलस राइंदियाणि साइरेगारिण, चतारि वासारिण, सत्तवाससहस्साणि सातिरेगारिण अबाहं मोत्तूरण जं पढमसमए गिसित्तं तं बहुगं, त्रितियसमए विसेसहीणं, ततियसमय विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्को सेण कोडित्ति । बादरनिंदियाणं पज्जत्तगाणं सुहुमए गिंदियपज्जत्तगापज्जत्तगाणं उगवज्जाणं सत्तएहं कम्माणं अंतोमुहुत्तं बाह्ं मोत्तूरण जं पढमसमए खिसित्तं तं बहुगं, बितिए विसेसहीणं, ततीए विसेसहीणं, एवं विसेसहीणं विसेसहीणं जात्र उक्को सेण सागरोत्रमस्स तिरिण सत्तभागा सत्त सत्तभागा वे सत्तभागा लितोत्रमस्स असंखेज्जतिभागेण ऊणियन्ति । " ॥ इति || १२ || तदेवं गताऽनन्तरोपनिधया निषेकप्ररूपणा | साम्प्रतं परम्परोपनिधया चिकीषु राहपल्लाऽसंखियभागं गच्चा गच्चा भवे दुगुलहीणं । एवं उक्कोसठिडं जा अप्पप्पस्स पायव्वं ॥ १३ ॥ (प्रे०) “पल्लासंखियभागमित्यादि, अनन्तरोक्तामबाधां मुक्त्वा यत्प्रथमसमये कर्मदलं निषिक्तं तस्मात् समयसमयात्मिकायां स्थितौ प्रोक्त नित्या यथोत्तरं विशेषहीनं विशेषहीनमारच्यमानं इलिकम् 'पल्लाऽसंखियभागं " त्ति भीमो भीमसेन इति न्यायत एकदेशेन समुदायस्यापि गम्यमानत्वात् पल्योपमस्यासंख्येयभागं गत्वा गत्वा द्विगुणहीनं द्विगुणहीनं भवेत् । उक्तं च कर्मप्रकृतिचूण“परंपरोवरिगहियाए अत्राहं मोत्तूणं जं पढमसमए पदेसग्गं सित्तं ततो पढमसमयाओ पलिवमस्स असंखेज्जत्तिभागमेत्तीओ ठिती गंतॄण जा ठिती तीए पदेसग्गं दुगुरगहीणं भवति । ततो पुणो तत्तियं चे गंतू दुगुणहीणं भवति" इत्यादि । एवं पल्योपमासंख्येयभागं गत्वा गत्वा द्विगुणहीनं द्विगुणहीनमपि तावज्ज्ञातव्यं यावद् आत्मन आत्मन उत्कृष्टस्थितिर्भवेत् । इदमुक्तं भवति श्रनन्तरोपनिधायामनन्तरसमये विशेषहीनं दलिकं निषिक्तं भवतीत्येतद् दर्शितम्, अत्र परंपरोपनिधायां तु पारम्पर्येण पल्योपमासंख्येयभागेऽतिक्रान्तेऽन्तराऽन्तरा कियद्धीनं दलिकं निषिक्तं भवतीत्येतद्द्रष्टव्यम्, तत्र चतुर्दशजीवस्थानेष्वपि ज्ञानावरणीयादीनां या प्रागवाधा उक्ता, तां मुक्त्वा दलिकनिषेको भवति, तत्राद्यसमये बहुकं दलिकं तत आरभ्य पल्योपमासंख्येयभागातिक्रमणेन यत्स्थितिस्थानं तत्र यलिकं तत् प्रथमसमयापेक्षया द्विगुणहीनं -अर्थं भवति, इदं ह्याद्यं द्विगुणहानिस्थानम्, ततोऽपि पल्योपमासंख्येयभागं गत्वा * यमपि पाठो जेसलमेरशास्त्रसंग्रहस्थतालपत्रीय कर्म प्रकृतिचूर्णि सत्कः, मुद्रितप्रतौ त्वकारस्याधिकत्वाद् 'असंखेज्जतिभागेण' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy