SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ २९ ३९० ३.१ शालायां हरिणप्रिया द्रम्मा जाताः । मुद्रापरावर्त्तो जज्ञे । राज्ञे निवेदितः । तलाराः पृष्टाः । तैः स्थानकं दर्शितम् । बालको दृष्टः । सरस्तीरे वटवृक्षशाखाया वडवाया? दुग्धं मुखे पतितम् । पश्चात् प्रतोलीद्वारे मुक्तः । राजपट्टहस्तिना उपरि आच्छादितः । पट्टाश्वेन रक्षितः ९२ । गोभिः रक्षितः । सण्डेन रक्षितः । राज्ञे प्रभाते कथितम् । राजा तत्राऽऽयातः । बालः करे धृतः । बालेन श्लोकः पठितः । “ यो मे गर्भस्थितस्याऽपि वृत्तिं कल्पितवान् पयः । शेषवृत्तिविधानाय किंवा सुप्तोऽथ वा मृतः ॥ १ ॥ " इति कथितम् । राज्ञा गृहीतः । श्रीपुञ्जनाम दत्तम् । राज्यं दत्तम् । तस्य सुता श्रीमाता मुखं वानर्या देहं स्त्रिया:२५ | एकस्मिन्नवसरे" बटुकैखुदाचलगीतानि गायितानि । तदा कुमार्या जातिस्मरणमुत्पे । राज्ञा पृष्टम् | " किं जातम् ? " तयोक्तम् । “ अर्बुदाचले गिरिशिखरशृङ्गे- " कायाकुण्डोपरि चित्रकं दृष्ट्वा वंशीयालिना विलमा मृता । शरीरं कायाकुण्डे गलित्वा पतितम् । तावन्मात्रं मनुष्यमयं देहम् । अद्यापि मस्तकं तिष्ठति । " Jain Education International राज्ञा तद्विलोकयित्वा मध्ये क्षिप्तम् । समग्रं मनुष्यमयं जातम् । पाणिग्रहणं न कृतम् । तीर्थयात्रां कृत्वा तस्मिन्नेव नगे तपश्चक्रे । रसियाको भरटकः स्तम्भितः । मृत्वा पर्वताधिष्ठायिका जाता ॥ इति श्रीमाताप्रबन्धः ॥ ९ ॥ ३९०. पृष्टा. ३९१. वडवावा. ३९२. रक्षतः ३९३. रक्षतो राज्ञे. ३९४ . शेषा. ३९५. स्त्रियः ३९६. एकस्मिन् वसरे. ३९७. 'शिवर'. For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy