SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अतिदातारं मत्वा उपायः कृतो मत्रिणा । भवाइयात्रायां राजा नृत्यति। मन्त्री पखाजे" वादयति । जगद्देवेन" पुपुप्यमुत्तार्य मन्त्रिणे दत्तम् । “ वरं याचथः ।" " यतः गाजणाधिपहम्मीरस्य पट्टाश्व आनेतव्यः । गजपतिगौडेश्वरस्य पट्टहस्त्यानेयः।" तज्ज्ञात्वा हम्मीरः" श्रीपत्तने विग्रहार्थ समागतोऽस्ति। तत्र गत्वा हम्मीरस्य गूडरे गत्वा पोडशभिर्जनैः समं प्रविष्टाः। हम्मीरो जितः। अश्वो गृहीतः। श्रीजयसिंहदेव-हम्मीरयोर्मेलः कृतः। गजपतिगौडेश्वरस्य पट्टहस्ती गृहीतः । द्वौ प्रहितौ। [इति ] जगद्देवप्रबन्धः ॥ १ ॥ सं. १४६५ वर्षे चेत्र वदि ५ गुरुवारेऽलेखि ॥ श्रीः ।। १४. पषा. १५. जगदेवे. १६. याचयः. १७. गोडेस्वररय पट्टहस्तिरानयः. १८. तज्ञा वा हम्मीर. १९. गौडेश्वरस्य पदृहस्तिदृहीतः. २०. लिलेखि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy