________________
Jain Education International
For Private & Personal Use Only
अद्यापि मस्तकं तिष्ठति ।” राज्ञा पञ्चत्वमासदम् । तदधोवत्तिनि | तस्य कामिततीर्थस्य | कुण्डमस्ति, तस्य तटे वंशतद्विलोकयित्वा मध्ये क्षिप्तम् । कामिततीर्थकुण्डे यावद्गलितं वपुः | माहात्म्यान्नृतनुर्मम । जाल्यस्ति । तत्र जाल्या वानरी
पपात तावत्तीर्थातिशयान्मामकं मस्तक तु तथवास्त. समग्रं मनुष्यमयं जातम् ।
शिरो लग्नमस्ति | इतो मत्सवपुर्मानुषाकारमभवत् । यन्मस्तकं
ऽद्याप्यतः कपिमुख्यहम् ॥१५ काशाव्यमादाय तत्र गत्वा तु तत्तथैवास्ते तेनाहं कपिवदना। श्रीपुोऽक्षेपयच्छीर्ष
| श्रीपुोऽक्षेपयच्छीर्ष तच्छिरो जलान्तः क्षिप्त्वा अथ श्रीपुञ्जनृपस्तस्यास्तन्मस्तकं
कुण्डे प्रेध्य निजान्नरान् । समागच्छ । स तत्र गत्वा यावकुण्डे प्रक्षेपयितुं निजाना प्तपुरुषा
| ततः सा नृमुखी जन्ने- ज्जले क्षिपति तच्छिरस्तावदेव न्समादिदेश । तैस्तु सुचिरात्तत्र
कुमार्याः श्रीमाताया मुखं तदवस्थं विलोक्य तथाकृते सा
दर्शनीयं जातम् । नृपेण पृष्टाश्रीमाता मानवानना समजनि ।
वत्से! किमिदम् १। तयोक्तम्-देव ! मरुस्थल्यामष्टादश[शती देशमध्ये नन्दिवर्द्धनो नाम पर्वतस्तत्र कामिततीर्थमस्ति । तस्य तीरे वंशजाली। तत्राहं पूर्वभवे वानरीरूपाऽधिरूढा | फालच्युता वंशकीलेन विद्धा मृता । मम शरीरं गलिवोदके पतितम् । तत्प्रभावादहं तव पुत्री जाता। शिरस्तत्र स्थितम् । अतो मे ईदृशं मुखम् । अधुना जनः प्रेषितः । तेन शिरसि जले क्षिप्ते वदनं स्वभावे जातम् ।
www.jainelibrary.org