SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Jain Education International For Private & Personal Use Only www.jainelibrary.org 13 गोभिः रक्षितः । सण्डेन रक्षितः । राज्ञे प्रभाते कथितम् । राजा तत्राऽऽयातः । बालः करे धृतः । बालेन श्लोकः परितः । " यो मे गर्भस्थितस्याऽपि वृत्तिं कल्पितवान् पयः । शेपवृत्तिविधानाय किंवा सुप्तोऽथ वा मृतः ॥ " इति कथितम् | राजा गृहीतः । श्रीपुञ्जनाम दत्तम् ! राज्यं दत्तम् । तन्य तुता श्री माता मुखं वानर्या देहं स्त्रियाः । क्तस्तावत्तत्रायातं गोकुलं तं मृत्तिमन्तं पुण्यपुञ्जमिव बालमालोक्य तैरेव पदैः स्तम्भितमिव तस्थौ । अथ पाश्चात्यपक्षात्पुरो भूय वृषभो वृषभासुरं तं शिशु पदानामन्तराले निधाय गोधनं सकलमपि प्रेरयामास । अथ तं वृत्तान्तं नृपोSवधायें तैः सामन्तनगरलोकैस्तं बालमानीय पुत्रीयमाणः श्रीपुञ्ज इति दत्ताभिधानः प्रवर्द्धयामास । " 14 एकस्मिन्नवसरे बटुकैरर्बुदाचल- तेन वैराग्येण विपयविमुखतां गीतानि गायितानि । तदा कुमार्या विभ्राणा श्रीमातेति नामधेयं जातिस्मरणमुत्पेदे । राज्ञा पृष्टम् । बगार । सा कदाचिज्जातजातितयोक्तम् । 'किं जातम् ? स्मृतिः पितुरये स्वं पूर्वभवं निवेअर्बुदाचले गिरिशिखरशृङ्गे काया | दितवती - ' यदहमदा पुरा कुण्डोपरि चित्रकं दृष्ट्वा वंशी - कपिपत्नीत्वमनुभवन्ती कस्यापि | यालिना विलग्ना मृता । शरीरं शाखिन कायाकुण्डे गलित्वा पतितम् । तावन्मात्रे मनुष्यमथं देहम् । बभूव । भूपस्तस्याऽभवत् सुता । | श्रीमाता रूपसंपन्ना अथ श्रीरत्नशेखरे राज्ञि दिवं श्रीपुञ्जात्यः क्रमात्सोऽभूद् कालेन नृपतिना राज्यं दत्तम् || - श्रीपुंजराजा गते तस्य राज्ञः कृताभिषेकस्य साम्राज्यं पालयतः पुत्री सम जनि । सा च सम्पूर्णसर्वाङ्गावयवसुन्दराऽपि कपिमुखी । श्रीपुञ्जस्य राज्यं पालयतः श्रीपुंजराज्ञः पुत्री श्रीमाता क्रमेण पुत्री जाता । तस्याः | मर्कटमुखी जाता | शरीरं दिव्यं, मुखं वानयः । केवलं लवगानना ॥१२॥ शाखान्तरं तदतुल्येन तत्तथैव स्थितं भाग्यामुत्पन्नम् । देकस्तृक्षा पुरोऽभवत् ॥ १०॥ ' यो मे गर्भस्थितस्यापि तत्प्रेर्य स चतुष्पादा न्तराले तं शिशुं न्यधात् ॥ तच्छ्रुत्वा मत्रिवोधात्तं राजाऽमंस्तौरसं मुद्रा ||११|| एकस्याः शाखायाः सञ्चरन्ती केनापि शिल्पेन विद्धतालुः तद्वैराग्यान्निविषया जातु जातिस्मरा पितुः । न्यवेदयत् प्राग्भवं स्वं यदाऽऽलं वानरी पुरा ||१६|| वृत्ति कल्पितवान् पयः । शेषवृत्तिविधानाय स किं सुप्तोऽथवा मृतः ॥ काचिद्धेनुर्नवप्रसूता तत्रागत्य पाययति । नृपेण चिन्तितं न म्रियते । स धवलगृहे आनीतः । श्रीपुचेति नाम कृतम् । सञ्चरन्त्यर्बुदं शाखि शाखां तालुनि केनचित् । विद्वा मृष्यथ रुण्ड मे कुण्डेऽपतत्तरोरधः ||१४|| क्रमेण प्रौढा जाता । कोऽपि न याचते । तस्याः खेदपराया जातिस्मरणमुत्पेदे | पाश्चात्यभवो दृष्टः । तया नगरमध्ये शब्दः पातितः । यः कोऽपि मरुस्थल्याः समायातः सो ऽभ्येतु । एकः पुरोऽभूत् । कुमार्या पृष्टः-अर्बुदं वेत्सि ? । सर्व वेद्मि । तत्र कामिततीर्थाग्रे | तस्या जातिस्मरणं जातमितिपुरा अर्बुदाचले मर्कटी फा ददाना शाखया विद्धा । कुंडोपरि गलित्वा देहं पतितम् । शिरो शाखायां विनमेव स्थितम् । ततो देहं मानवाकारं कुंडपतनप्रभावादजनि । ततस्तत्रागत्य शिरोऽपि तया तत्र क्षिप्तं कुंडे | 75
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy