SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २३२ योगसार-प्राभृत ११९ बाह्यमाभ्यन्तरं द्वधा बुद्धिपूर्वाणि कर्माणि बुद्धिमक्षाश्रयां तत्र बुद्धिर्ज्ञानमसंमोहस् बोधरोधः शमापायः १८९ १८९ मुक्त्वा विविक्तमात्मानं १२३ मूढा लोभपराः क्रूराः १६३ मूर्तामूर्त द्विधा द्रव्यं ४९ मूर्तो भवति भुञ्जानः मूर्ती भवत्यमूर्तोऽपि ९२ मोक्षाभिलाषिणां येषा- १७४ मोहेन मलिनो जीवः १०७ १५४ भवाभिनन्दिनः केचित् १६२ भवं वदन्ति संयोगं भावेषु कर्मजातेषु भावः शुभोऽशुभः शुद्धः २१६ भूत्वा निराकृतच्छेद- १५९ भोगसंसारनिर्वेदो भोगांस्तत्त्वधिया पश्यन् २०३ भोगं कश्चिदभु जानो २१७ या 'जीवयामि जीव्येह' ८३ युज्यते रजसा नात्मा २१३ येन येनैव भावेन २१३ येन रत्नत्रयं साधो- १७८ येनार्थो ज्ञायते तेन १२९ ये मूढा लिप्सवो मोक्षं ३१ योगसारमिदमेकमानस: २२६ योगी षट्स्वपि कायेषु १७० योगेन ये समायान्ति ५१ यो जीवाजीवयोर्वेत्ति ५ योज्यमानो यथा मन्त्रो १४७ योऽन्यत्र वीक्षते देवं १२३ यो विहायात्मनो रूपं ३० यो व्यावहारिको व्यंगो १७९ यो व्यावहारिकः पन्थाः १९४ योगपद्येन जायते १७४ मतिः श्रुतावधी ज्ञाने मत्तश्च तत्वतो भिन्न मत्यज्ञानश्रुताज्ञानमनुष्यः कुरुते पुण्यं १०२ मनो-वचो-वपुःकर्म २१४ मया न्यस्य ममान्येन मयोदं कार्मणं द्रव्यं .६७ मरणं जीवनं दुःखं ८२ महाव्रत-समित्यक्ष- १५७ मांसं पक्वमपक्वं वा १८१ मायाम्भो मन्यतेऽसत्यं २०३ मायातोयोपमा भोगा २०३ मायामयौषधं शास्त्रं १८७ मायाम्भो मन्यतेऽसत्यं २०३ मिथ्याज्ञाननिविष्टयोग जनिताः मिथ्याज्ञानपरित्यज्य ११२ मिथ्याज्ञानं मतं तत्र मिथ्यात्वमिश्रसम्यक्त्वमिथ्यादृक्त्वमचारित्रं ६६ मिथ्यादृक सासनो मिश्रो ५७ मुक्तिमार्गपरं चेतः १६४ मुक्त्वा वाद-प्रवादाद्य- १४८ य एव कुरुते कर्म १०२ यः करोति परद्रव्ये २६ यः कर्म मन्यतेऽकर्मा २१५ यः पुण्यपापयोम ढो ७७ यः षडावश्यकं योगी ११२ यः स्वशक्तिमनाच्छाद्य १८० यतः समेऽप्यनुष्ठाने १८८ यतः संपद्यते पुण्यं ७६ यत्पञ्चाभ्यन्तरः पापैः १२७ यत्र प्रतीयमानेऽपि ६० यत्र लोकद्वयापेक्षा यत्रासत्यखिलं ध्वान्त- २१० यत्सर्वद्रव्यसंदर्भ १०९ यत्सर्वार्थवरिष्टं यत् २२ यत्सुखं सुरराजानं ७६ यथा कुम्भमयो जातु २१४ यथा चन्द्र स्थिता कान्ति-१९९ यथा वस्तु तथा ज्ञानं ११ ययावस्तु परिज्ञानं यथेहामयमुक्तस्य यथोदकेन वस्त्रस्य यदात्मीयमनात्मीयं ७२ यदाप्रतिपरीणाम २१२ यदास्ति कलुषाभावो २०९ यदि चेतयितुः सन्ति यद्यात्मनोऽधिकं ज्ञानं यद्युपादानभावेन . ५४ यन्मुक्ति गच्छता त्याज्यं ११४ यश्चरत्यात्मनात्मान- २८ यस्य रागोऽणुमात्रेण ३० यस्यैहलौकिको नास्ति १७९ र-ल रत्नत्रयमयं ध्यानं ११८ रत्नत्रयमयं शुद्धं ११० रत्नत्रये स्वयं जीवः रागतो द्वेषतो भावं रागद्वेषद्वयालोढः रागद्वेषनिवृत्तस्य २१९ रागद्वेषप्रपञ्चभ्रममदमदन १९६ राग-द्वेष-मद-क्रोध- ३३ रागद्वेषापराधोनं २४ रागमत्सरविद्वेष ७४ रागादयः परीणामाः २०८ रागिणः सर्वदा दोषाः २२० रागोभोगमभुजानो २१८ रोधस्तत्र कषायाणां लोका संख्येयभागादा- ४५ २०२ १८७ ७९ व ११ वर्ण-गन्ध-रस-स्पर्श- वर्ण-गन्ध-रस-स्पर्श- वस्त्वन्यथा परिच्छेदो वादानां प्रतिवादानां विकारानिर्विकारत्वं- ३२ ९८ १० १४६ २०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001840
Book TitleYogasara Prabhrut
Original Sutra AuthorAmitgati Acharya
AuthorJugalkishor Mukhtar
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, & Tattva-Nav
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy