SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २३१ WG २१६ ५७ दृष्ट्वा सर्व गगननगर- २२४ देशच्छेदे चरित्रं २२३ देहचेतनयो दो देहचेतनयोरक्यं देहसंहतिसंस्थानदेहात्मनोः सदा भेदो २१२ द्रव्यतो भोजक: कश्चिद्- ११२ द्रव्यतो यो निवृत्तोऽस्ति ११३ द्रव्यमात्रनिवृत्तस्य ११३ । द्रव्यमात्मादिमध्यान्त- ४२ दूयते गुणपर्याय ४० ~ ० ७३ ० धर्मतोऽपि भवो भोगो २०४ धर्माधर्म नभः-काल- ३७ धर्माधर्मकजीवानां ४२ धर्माधर्मों स्थिती व्याप्य ४४ धर्माय क्रियमाणा सा १६३ धर्मेण वासितो जीवो १३२ धुनाति क्षणतो योगी १९९ ध्यानस्येदं फलं मुख्य- १४६ ध्यानं विनिर्मलज्ञानं २०० ध्रौव्योत्तादलयालोढा ४० पद्यानुक्रमणिका न यत्र विद्यतेच्छेदः परद्रव्यबहिर्भूतं नश्यत्युत्पद्यते भावः परद्रव्यैर्गतैर्दोषन संसारो न मोक्षोऽस्ति ७३ ।। परद्रव्यो भवत्यात्मा नागच्छच्छक्यते कर्म परद्रव्यं यथा सद्भिः १३१ नाचेतने स्तुते देहे ६० परलोकविधी शास्त्रं १५५ नाज्ञान ज्ञानपर्यायाः ८८ परस्पाचेतनं गात्रं नाजसा वचसा कोऽपि १०४ परिणामाः कषायाद्याः २०९ नाध्यात्मचिन्तनादन्यः १४९।। परेण विहितं कर्म नानन्दो वा विषादो वा १०५ परेभ्यः सुखदुःखानि नान्यया शक्यते कतु २११ परं शुभोपयोगाय नान्यद्रव्यपरीणाम- ७१ पवित्र-दर्शन ज्ञाननान्योन्यगुणकर्तृत्वं पश्याम्यचेतनं गात्रं नाभावो मुक्त्यवस्थायां १२८ पश्यन्तो जन्मकान्तारे ९४ नामुना जन्मना स्त्रोणां १७५ पादमुत्क्षिपत: साधो- १६९ नास्ति येषामयं तत्र १६४ पापारम्भं परित्यज्य ७८ नाहं भवामि कस्य पि १५७ पिण्डः पाणिगतोऽन्यस्मै १८३ निग्रहानुग्रहो कर्तुं ९८ पुत्रदारादिके द्रव्ये . २ निजरूपं पुनर्याति १०७ पुद्गलानां यदादानं ८० नित्यानित्यात्मके जीवे १०२ पूर्वोगाजितकमैक- ११६ निन्दकत्वं प्रतीक्ष्ये ( ये )बु ९४ प्रकृतिश्च स्थिति यः ८० निरर्थकस्वभावत्वे १९८ प्रकृतेश्चेतनत्वे स्याद् १९८ निरस्तमन्मथातङ्क २०० प्रकृष्टं कुर्वतः साधो- १५९ निरस्तारसंयोगः प्रक्षयः पाकजातायां निराकृतपरापेक्ष प्रतिबन्धो न देशादि- १३९ निर्वाणसंज्ञितं तत्त्वं प्रतिबिम्बं यथादर्श १३२ निर्वाणे परमा भक्तिः २०५ प्रतीयते परोक्षण १२९ निवृतेरनुकूलोऽध्वा १९५ प्रदर्शितमनुष्ठाननियापारीकृतावस्य २२ प्रदेशा नभसोऽनन्ताः ४४ निषिध्य स्वार्थतोऽक्षाणि १९ प्रमत्तादिगुणस्थान- ५८ निकषायो निरारम्भः ९७ प्रमादमयमूर्तीनां १७१ निष्प्रमादतया पाल्या प्रमादी त्यजति ग्रन्थं निसर्गः प्रकृतिस्तत्र प्रव्रज्यादायकः सूरिः १५९ नीरागोऽप्रासुकं द्रव्यं प्रशस्तो भण्यते तत्र नीरागो विषयं योगी प्रहीणस्वात्मबोधस्य १२२ न कर्म हन्ति जीवस्य २१२ न कुत्राप्याग्रहस्तत्त्वे २०७ न ज्ञानज्ञानिनो दो १२८ न ज्ञानादिगुणाभावे १४३ न ज्ञानी लिप्यते पाप- २०६ न ज्ञानं प्राकृतो धर्मो १४२ न दोषमलिने तत्र १३६ न दोषेण विना नार्यो न द्रव्य-गुण-पर्यायाः १०४ न निन्दास्तुतिवचनानि १०४ न निर्वृतः सुखीभूतः १४१ न निर्वृति गतस्यास्ति ६१ न भक्तिर्यस्य तत्रास्ति १८७ नमस्कृत्य गुरुं भक्त्या १५७ न मोहप्रभृतिच्छेदः १३६ VVV पक्वेऽपको सदा मांसे १८१ पञ्चाक्षविषयाः किंचित् १०३ पतितो भवकान्तारे पदार्यानां निमग्नानां बडिशामिषवच्छेदो १५२ बहुजीवप्रघातोत्थ १८१ बहुधा भिद्यते सोऽपि १८८ बालो वृद्धस्तपोग्लानस् १८४ १८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001840
Book TitleYogasara Prabhrut
Original Sutra AuthorAmitgati Acharya
AuthorJugalkishor Mukhtar
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, & Tattva-Nav
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy