SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभचरितम् [२,८भ्रमन्ति भुवनाभोगे निश्चला अपि यद्गुणाः । असंख्येयाश्च सर्वत्र व्रजन्ति गणनीयताम् ।।८।। यत्पादपांसुसंपर्कादलंकृतशिरोरुहाः।। निस्पृहा वासचूर्णेषु भवन्ति नृसुरासुराः ।।६।। भास्वानपि च यः सेव्यपादोऽभूत्तापवर्जितः । विकासयति चाशेषकुमुदं कुमुदोज्ज्वलः ।।१०।। आश्चर्यकथाः विस्मयकथाः । विपश्चितां विदुषाम् । कर्णपूरायन्ते कुण्डलमिवाचरन्ति । कर्णपूरमिति सुब्धातोः क्यङ्प्रत्ययः ॥ ७ ॥ भ्रमन्तीत्यादि । यद्गुणाः यस्य मुनिपतेर्गुणा: । निश्चला अपि स्थिरा अपि । भुवनाभोगे भुवनानां लोकानाम् आभोगे विस्तारे । 'आभोग: परिपूर्णता इत्यमरः । भ्रमन्ति चलन्ति । भ्रम चलने लट् । असंख्येयाश्च अगणेयाश्च । सर्वत्र सर्वस्मिन् सर्वत्र । गणनीयतां,(पक्षे) इलाध्यतां । व्रजन्ति गच्छन्ति ।। ८ ।। यदित्यादि। यत्पादपांसुसंपर्कात् यस्य मुनिपतेः पादयोः चरणयोः रजसो धूल्या: सम्पर्कात् संगात् । अलङ्कृतशिरोरुहाः अलङ्कृता: भूषिताः शिरोरुहाः केशाः येषां ते। नृसुरासुराः मनुष्यदेवासुराः । वासचूर्णेषु सुगन्धिचूर्णेषु । निस्पृहाः वाञ्छारहिताः । भवन्ति ।। ९॥ भास्वानित्यादि । यः मुनिपतिः । भास्वानपि च तेजोयुक्तोऽपि च, सूर्य इति ध्वनिः । सेव्यपादः सेव्यौ पूजनीयौ पादौ यस्य, पक्षे सेव्याः किरणा: यस्य सः । 'पादा रश्म्यंघ्रितुर्याशाः' इत्यमरः। अभूत् अभवत् । लुङ । तापजितः तीक्ष्णपरिणामरहितः सन्तापरहितश्च । कुमुदोज्ज्वलः कुमुदबत् चन्द्रवदुज्ज्वलो भासमानः । 'शशिवृक्षोत्पल कपिकृपण. दिग्गजेषु कुमुदः' इति नानार्थकोशे । यो भास्वानपीत्यत्रापि योज्यः । अशेषकुमुदम् अशेषा चासौ कुश्च अशेषकुः तस्याः मुत् हर्षः तां, पक्षे अशेषं च तत् कुमुदं चेति कसः (?) समस्तकैरवम् । विकासयति च प्रकाशयति, पक्षे जाते हैं; उनमें मोती जड़े रहते हैं और वे पहरनेवालोंके कानोंकी शोभा बढ़ाते हैं। इसी प्रकार उनकी कथाएँ अच्छे अक्षरोंसे रची रहती हैं; उनमें यथास्थान मुक्त जीवोंको उत्तम चर्चा रहती है और अनेक विशेषताओंके रहनेसे वे आश्चर्यजनक होती हैं तथा उनका श्रवण विद्वान् श्रोताओंके कानोंको सुशोभित करता है ॥७॥ उनके गुणों में दो विचित्र बातें हैं-पहलो यह कि वे चलते नहीं हैं किन्तु घूमते सारे संसार में हैं और दूसरी यह कि वे गणनाके बाहर हैं पर सब जगह गणनामें आते हैं। वस्तुतः वे बड़े ही गुणो हैं-उनके गुण अविनाशी हैं; उनके गुणोंको चर्चा सभी करते हैं; उनके गुणोंको गिनाया नहीं जा सकता और वे (गुण) सर्वत्र आदर पाते हैं ॥८॥ जो भवनवासी, व्यन्तर, ज्यौतिषो, कल्पवासी और मनुष्य उनके चरणरजसे अपने बालोंको विभूषित कर लेते हैं, उन्हें सुगन्धि-चूर्णकी चाह नहीं रहती ॥९॥ श्रीधर मुनि तेजकी दृष्टि से सूर्य हैं, किन्तु उनमें कुछ ऐसी भी विशेषताएं हैं, जिनसे वे उससे कहीं अच्छे हैं; क्योंकि उष्णताके कारण सूर्यके किरण (चरण) सेवन करने योग्य नहीं है जब कि उनके चरण सेवन करने योग्य हैं। सूर्य सन्तापसहित है किन्तु वे सन्तापरहित है; क्योंकि वे कभी ऐसा कार्य ही नहीं करते जिससे उन्हें सन्ताप हो। सूर्यका वर्ण चन्द्र-जैसा उज्ज्वल नहीं है। किन्तु उनका शरीर चन्द्र-जैसा उज्ज्वल है। वे सारे भूमण्डलके प्रमोदको बढ़ाते हैं पर सूर्य सारे भूमण्डलको बात तो दूर रहो कुमुद को भी प्रमोद नहीं दे पाता ॥ १० ॥ १. श स 'भ्रमन्ति इत्यादि' इति । २. श भ्रमु स भ्रम। ३. श स अगणीयाश्च । ४. - गणनीयतां गणनाविषयता, गणेत जनवृन्देन नीयतां प्राप्यतां च । Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy