SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः हितं विसंवादविवर्जितस्थिति परैरभेद्यं प्रवितीर्णनिर्वृतिम् । शरण्यभूतं शरणं जिनागमं गतोऽस्म्यहं भव्यजनकबान्धवम् ॥५॥ गुणान्विता निर्मलवृत्तमौक्तिका नरोत्तमैः कण्ठविभूषणीकृता । न हारयष्टिः परमेव दुर्लभा समन्तभद्रादिभवा च भारती ॥६॥ नौमि । णम प्रह्वत्वे शब्दे लट । रूपकम् ।। ४ ।। हितमित्यादि । हितम उपकारकम् । विसंवादविवजितस्थिति विसंवादेन विरोधवचनेन विजिता रहिता स्थितिर्यस्य तम् । 'मर्यादा धारणा स्थितिः' इत्यमरः । परैः अन्यवादिभिः । अभेद्यं कुहेतुदृष्टान्तर भेद्यम् । प्रवितीर्ण निर्वृति प्रवितीर्णा प्रदत्ता निर्वृतिर्मोक्षो येन तम् । शरण्यभूतं शरण्यमपायसंरक्षणोपायो भवति स्म, तथोक्तस्तम्। भव्यजनकबान्धवं रत्नत्रयाविर्भवनयोग्या भव्याः ते च ते जनाः तेषामेको मुख्यो बान्धवः तम् । जिनागमं जिनेन प्रणीत आगमः तम् । अहं वीरनन्दी । शरणं रक्षकम् । 'शरणं गृहरक्षित्रोः' इत्यमरः । गतः यातः । अस्मि भवामि । अस भुवि लट् ॥ ५ ॥ गुणान्वितेत्यादि । [ गुणान्विता] गुणैः तन्तुभिः पक्षे प्रसादमाधुर्यादिभिरन्विता। 'मौयंप्रदा[धा]नपारदेन्द्रियसूत्रसत्त्वादिसंध्यादिविद्यादिहरितादिषु गुणः' इति नानार्थकोशे । निर्मल-वृत्तमौक्तिका निर्मलं निर्दोष त्रासादिदोषरहितं वृत्तं पद्यं वर्तुलं येषां ते तथोक्ता मौक्तिका मुक्तिः प्रयोजनं येषां ते मौक्तिका भव्याः, पक्षे मुक्तामणयः निर्मला वृत्ता मौक्तिका यस्याः सा तथोक्ता । ( निर्मलानि त्रासादिदोषरतिहानि वृत्तानि वर्तुलानि मौक्तिकानि मुक्ताफलानि, पक्षे निर्मलानि यतिभङ्गप्रभृतिदोषशून्यानि वृत्तमौक्तिकानि श्रेष्ठच्छन्दांसि यस्यां सा) हारष्टिरिव[रेव] हारलतेव[तैव] । परम् अत्यन्तम् । नरोत्तमैः नरेषूत्तमैः श्रेष्ठैः । कण्ठविभूषणीकृता प्रागकण्ठघि भूषणमिदानी कण्ठविभूषणं क्रियते स्म तथोक्ता। [ न ] नासीत्, सैकैव न धृतेत्यर्थः । पुनः कापीति चेत् । दुर्लभा दुःखेन महता कष्टेन लभ्यत इति दुर्लभा । समन्तभद्रादिभवा समन्ताद्भद्रं कल्याणं यस्यासौ समन्तभद्रः, स आदिर्येषां ते समन्तभद्रादयः, तेषु भवा तथोक्ता। भारती च भाषा वह बुढ़िया हो चुकी थी ।।४॥ मेरे लिए जिनागम ही शरण ( रक्षक ) है। मैं उसीकी शरण आया हूँ। वह सबको हितकारी है। उसकी स्थिति पूर्वापर विरोधसे रहित है। उसके सिद्धान्त दूसरोंके लिए अकाट्य हैं। वह शान्ति और मुक्ति प्रदान करनेवाला है तथा भव्यजीवोंका तो एक मात्र बन्धु है ॥५॥ इस युगमें केवल हार ही नहीं, बल्कि समन्तभद्र आदि आचार्योंकी वाणी भी अत्यन्त दुर्लभ है। हार और समन्तभद्र आदि आचार्योंकी वाणी में अद्भुत साम्य है - जिस प्रकार निर्मल गोल मोतियोंको धागेमें पिरोकर हार बनाया जाता है और उत्तम पुरुष उसे अपने गलेमें आभूषणके रूपमें पहनते हैं इसी प्रकार समन्तभद्र आदि आचार्योंकी वाणी ओज, प्रसाद और माधुर्य गुणोंसे गुम्फित है, निर्दोष सुन्दर छन्दोंमें निबद्ध १. = ननु च चत्वार एव तीर्थकराः कथमभिष्टुता न सर्वेऽपि, इति चेत्; उच्यतेऽत्र कवेरभिप्रायः - बृहत्कथाप्रवरस्यास्य काव्यस्य विस्तरभयात् । अथवोत्सपिणीसमयादितीर्थप्रवर्तनादादिजिनस्याभिष्टवः. प्रारब्धकथानायकत्वादष्टमस्य, निविघ्नतः शास्त्रपरिसमाप्तेः कारणत्वात शान्तेः, वर्तमानतीर्थस्वामित्वादन्त्यस्येति । तदापि शेषाणां नमनाकरणेऽपरीक्षकत्वमिति चेत् सर्वेऽपि नुता भगवताचार्येण - वीरं विशिष्टाम ई समवसरणादिलक्षणां लक्ष्मीम ईरते इति वीरः तीर्थकरसमुदायः तं नमामि, यतः सर्वेषामपि श्री: पञ्चकल्याणाभिधा प्रातिहार्यातिशयादिलक्षणा समानव श्रृयते श्रते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy