________________
चन्द्रप्रमचरितम्
आसादनं विराधनम् । मात्सर्यम् । अहंकृतिः। निह्नवनम् । गुरूणां प्रच्छादनम् ॥८६॥ परिदेवनम् । व्यथाजननम् ॥ ८७ ॥ सरागसंयमोऽणुव्रतलक्षणो देशसंयमः ॥ ८८ ॥ (?) । अवर्णवादः। यदृच्छया कथनम् ॥९ (?) ॥ विसंवादनं स्वेच्छया जल्पनम् । जिनेन स्वामिना प्रणीते संशयः ॥ ९३ (?) ॥ मिथ्यादर्शनम् । आह च स्वामी-'मिथ्यादर्शनाविरतिप्रमाद ( कषाय ) योगा बन्धहेतवः । इति । स च बन्धः प्रकृतिस्थित्यनुभागप्रदेशलक्षणः ॥ ९८ ।। (?) असौ संवरः ॥ 'स गुप्तिसमितिधर्मान्नुप्रेक्षा १२ परीषह २२ जय चारित्रैः' । १३ श्लो० ९ (?) पूर्वस्य आर्तस्य । १९ (?) सनिबन्धना कारणसहिता । २४ अपरतः । अलोकेऽ गमनं गतिहेतोधर्मस्याभावात् ॥ ३२ (?) ॥ प्रह्लाद्य सानन्दां विषाय ॥ ३३ ॥ (?) इत्थम् उक्तप्रकारेण । धर्मदेशनां कुर्वन् । विहृत्य । समाससाद प्राप्तवान् ॥ ४३ (१) ॥ भाद्रपदे मासे सिते पक्षे सप्तम्यां तिथी शुक्लध्यानेन निजितानि सकलानि अघानि कर्माणि येन । सिद्धेः पदं मुक्तिस्थानम् । संश्लिष्ट विलीनाम् । पुनर्मायया । उत्पाद्य परमभक्त्या अगुरुचन्दनादिभिः संस्कृतेत्यर्थः ।
इति चन्द्रप्रमकाव्यपञ्जिकायामष्टादशः सर्गः ॥ १८ ॥
देशीयगणेऽग्रगण्यः प्रधानः । गुणनन्दीत्यर्थः ॥२॥
॥ छ ॥
श्रीः॥
छ॥
श्रीः ॥
छ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.