________________
विषयानुक्रमः
४१
स्रवहेतवः । ९१ शुभस्याशुभस्य च नामकर्मण आस्रवहेतवः । ९२ तीर्थकृन्नामकर्मणो नोचगोत्रस्य चास्रवहेतवः । ९३ अन्तरायकर्मण आस्रबहेतवः । ९४ आस्रवस्योपसंहारो बन्धस्योपक्रमश्च । ९५ बन्धहेतवः । ९६ बन्धस्वरूपम् । ९७ बन्धस्य भेदाः । ९८ मूलप्रकृतयः । ९९ मूलप्रकृतीनां भेदाः । १०० ज्ञान-दर्शनावरण-वेदनीयान्तरायाणां परा स्थितिः । १०१ मोहनीयनामगोत्रायुःकर्मणां परा स्थितिः। १०२ अष्टकर्मणामपरा स्थितिः । १०३ अनुभावबन्धस्य स्वरूपम् । १०४ प्रदेशबन्धस्य स्वरूपम् । १०५ बन्धस्योपसंहारः संवरस्योपक्रमश्च । १०६ संवरस्य स्वरूपं व्युत्पतिश्च । १०७ संवरहेतवः। १०८ संवरस्योपसंहारो निर्जराया उपक्रमश्च । १०९-११० निर्जरायाः स्वरूपं भेदौ तत्स्वरूपं च । १११ निर्जराया कारणं तपो बाह्याम्यन्तरविवक्षया द्विविधं तदुत्तरभेदापेक्षया च द्वादशविधम् । ११२ बाह्यतपसः षड्भेदाः। ११३ आभ्यन्तरतपसः षड्भेदाः । ११४ स्वाध्यायादीनां व्यक्तत्वात केवलं ध्यानवर्णनस्योपक्रमः । ११५ ध्यानस्य चत्वारो भेदाः । ११६-११७ आर्तध्यानस्य चत्वारो भेदाः । ११८ रोद्रध्यानस्य चतुर्विधत्वम् । ११९ धर्म्यध्यानस्य चत्वारो भेदाः । १२०-१२१ शुक्लध्यानस्य चत्वारो भेदाः । १२२ निर्जरावर्णनस्योपसंहारो मोक्षतत्त्ववर्णनस्योपक्रमश्च । १२३ मोक्षस्य स्वरूपमुपायः स्वामी च । १२४ रत्नत्रयस्य स्वरूपम् । १२५-१२७ एकाङ्गविकलं रत्नत्रयं भेषजमिव कार्यकारि न । १२८-१२९ मुक्तिं प्रति रत्नत्रयस्य हेतुत्वोपपादनम् । १३० क्षीणकर्मा जीवोऽग्निज्वालाकलापवत् स्वभावत ऊर्ध्व प्रयाति । १३१ मुक्तजीवस्य लोकानावस्थाने हेतुः । १३२ भगवतश्चन्द्र प्रभस्य विहारः। १३३-१४४ भगवतश्चन्द्रप्रभस्यातिशयानां वर्णनम् । १४५ प्रातिहार्याणां निरूपणम् ।
: समवसरणे गणधराणां पूर्वधारिणां च संख्या। १४७ उपाध्यायानामवधिज्ञानिनां च संख्या । १४८ केवलज्ञानिनां विक्रिद्धिमुपेयुषां च संख्या। १४९ मनःपर्ययज्ञानिनां वादिनां च संख्या। १५० आयिकाणां संख्या। १५१ श्रावकाणां श्राविकाणां च संख्या । १५२ भगवान संमेदशैलशिखरं समाससाद-इति वर्णनम् । १५३ भगवतो मुक्तिः । १५४ अन्तिमसंस्कारो मोक्षकल्याणकमहोत्सवश्च ।
ग्रन्थकर्तुः प्रशस्तिः १ आचार्यश्रीगुणनन्दिनः परिचयः । २ विबुधगुणनन्दिनः परिचयः । ३ अभयनन्दिनः परिचयः । ४ वीरनन्दिनः ( ग्रन्थकर्तुः) परिचयः । ५ तद्रचितस्य चन्द्रप्रभचरितस्य समुल्लेखः । ६ भगवतश्चन्द्रप्रभस्य भवावलिः।
प्रस्ता०-६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org