SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४४२ [१८, ७१ चन्द्रप्रभचरितम् द्रव्याणां पुद्गलादीनामधर्मः स्थितिकारणम् । लोकाभि'व्यापकत्वादिधर्मोऽधर्मोऽपि धर्मवत् ॥७१।। नित्यं व्यापकमाकाशमवगा हैकलक्षणम् । चराचराणि भूतानि यत्रासंबाधमासते ॥७२॥ धर्माधमैकजीवानामसंख्येयाः प्रकीर्तिताः । प्रदेशाः सकलज्ञानोमानन्तप्रदेशकम् ॥७३॥ वर्तनालक्षणः कालः स स्वयं परिणामिनाम् । परिणामोपकारेण पदार्थानां प्रवर्तते ॥७४॥ क्रियां दिनकरादीनामुदयास्तमयात्मिकाम् । प्रविहायापरः कालो नास्तीत्येके प्रचक्षते ॥७॥ सर्वज्ञज्ञानगोचरः सर्वज्ञस्य सर्ववेदिनो ज्ञानस्य केवलज्ञानस्य गोचरो विषय इति प्रोक्तः ॥७०॥ द्रव्याणामिति । अधर्मः अधर्मद्रव्यम । पुद्गलादीनां पुदगलप्रभुतीनाम् । द्रव्याणां द्रव्यरूपाणाम् । स्थितिकारणं स्थितेः कारणम् । धर्मवत् धर्मद्रव्यवत् । अधर्मोऽपि अधर्मद्रव्यमपि । लोकाभिव्यापकत्वादिधर्मः लोकाभिव्यापकत्वादिधर्मों यस्य स इति । निगदितः ।।७१।। नित्यमिति । यत्र चराचराणि स्थावरजङ्गमानि । भूतानि भूतद्रव्याणि । असंबाधम् । आसते तिष्ठन्ति । नित्यं स्थिररूपम् । व्यापकं व्यापकरूपम् । अवगाहैकलक्षणम् अवगाह एव एक मुख्य लक्षणं यस्य तत् । आकाशम् आकाशद्रव्यमिति । प्रकीर्तितम् ॥७२॥ धर्मेति । सकलज्ञानः केवलज्ञानयुतः । धर्माधर्मेकजोवानां धर्मद्रव्यस्याधर्मद्रव्यस्यकजीवस्य च । असंख्येयाः संख्यातुमयोग्याः । प्रदेशाः । प्रकीर्तिताः निरूपिताः । व्योम आकाशम् । अनन्तप्रदेशकम् अनन्ता निरवसानाः प्रदेशा यस्य तत् । प्रोक्तम् ॥७३॥ वतनेति वर्तनालक्षणः वर्तनैव परिणाम एव लक्षणमसाधारणस्वरूपं यस्य सः। कालः कालद्रव्यम् । स्वयं परिणामिनां स्वयमेव परिणामिनां परिणामसहितानाम् । पदार्थानां द्रव्याणाम् । परिणामोपकारेण परिणामस्य परिणमनस्योपकारेणोपग्राहकेण । प्रवर्तते तिष्ठति । वृतूई वर्तने लट् ॥७४॥ क्रियामिति । दिनकरादीनां सूर्यप्रभृतीनाम् । उदयास्तमयात्मिकाम् । उदयास्तमयावेवात्मा स्वरूपं यस्याः ताम् । क्रियां कृत्याम् (?) । प्रविहाय परित्यज्य । अपरः अन्यः । कालः कालद्रव्यम् । नास्तीति न विद्यत इति । केचित् । प्रचक्षते ब्रुवन्ति । चक्षि व्यक्तायां है, सर्वज्ञके ज्ञानका गोचर (विषय) है ॥७०॥ पुद्गल आदि द्रव्योंकी स्थितिमें जो द्रव्य कारण है, उसे अधर्म द्रव्य कहते हैं । यह अधर्म द्रव्य भो धर्म द्रव्यको तरह सारे लोकाकाशमें व्याप्त है, अमूर्तिक है और है नित्य।।७१॥ आकाश नित्य और व्यापक है । जीव आदि समस्त द्रव्योंको अवगाहन देना, उसका लक्षण है। उसमें जङ्गम-त्रस और स्थावर सभी जीव बिना किसी बाधाके रहा करते हैं ॥७२॥ सर्वज्ञ भगवानने धर्म, अधर्म और एक जीवके असंख्येय प्रदेश बतलाये हैं । आकाशके अनन्त प्रदेश होते हैं ॥७३॥ वर्तना जिसका लक्षण है वह निश्चय काल है । वह स्वयं परिणमनशील पदार्थों के परिणमनमें कारण है। परिणमन कराना उसका उपकार है, जिसके निमित्तसे दूसरोंके परिणमन करानेमें प्रवृत्त होता है ॥७४॥ सूर्य आदिको उदय एवं अस्त आदि क्रियाओं को छोड़कर और कोई काल द्रव्य नहीं है, यह कुछ लोग कहते १. क ख ग घ म लोकेऽभि । २. म प्रदर्शकम् । ३. = संख्यातुमशक्याः । ४. शरणरूपं । ५. = उपग्रहेण । ६. भा वृतून् । ७. एष टोकाश्रयः पाठः, प्रतिषु तु सर्वास्वपि °मयादिकाम्' इत्येव समुपलभ्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy