________________
२७.
- ११,७१]
एकादशः सर्गः तपश्चरन्योरमघोरमानसः स्थिरैकपर्यङ्ककृतस्थितिर्बहिः । निनाय निस्त्रिंशहिमानिलाहतो निशा धृतिप्रावरणः स हैमनीः ।।८।। विभीषणोल्काशतपातदुःसहे घनागमे घोरधनान्धकारिणि । स वारिधारा मुसलाकृतीः कृती क्षपासु सेहे तरुमूलमास्थितः ॥६९|| तपेऽभिसूर्य प्रतिमाव्यवस्थितः स तप्तसचीसदृशैरवः करः। न तुद्यमानोऽपि चचाल योगतः स्थिरा हि सन्तः करणीयवस्तुनि ॥७॥ मनो दधद्वादशसु प्रतिक्षणं स भावनासु ध्रवमध्वादिषु ।
चुदादिभिः क्षुण्णमदोन बाधितुं पराप हैर्जातुचिदप्यशक्यत ।।७१।। तत् । तपः तपश्चरणम् । विमुक्तये मोक्षाय । अग्रहीत् गृह्णाति स्म । ग्रही उपादाने लुङ् । रूपकम् ।।६७।। वप इति । घोरं भयंकरम् । तपः तपश्चरणम् । चरन् आचरन् । अघोरमानसः अघोरं सप्तभयरहितं मानस मनो यस्य सः । बहिः बाह्यप्रदेशे। स्थिरैकपर्यङ्ककृतस्थितिः स्थिरेण दृढेन एकेन पर्यङ्केन पर्यङ्कासनेन कृता विहिता स्थिति:४ स्थानं यस्य सः। निस्त्रिशहिमानिलाहतः निस्त्रिशेन तीक्ष्णेन हिमेन शीतलेनानिलेन वायुनाहतः पीडितः । धृतिप्रावरणः धतिधैर्य सैव प्रावरणं वस्त्रं यस्य सः । सः चक्रो। हेमनी: हेमन्ताः संबन्धिनीः। हेमन्तशब्दाद अणि, 'लक्तोऽणि' इति तलोपे सति हैमन इति भवति, तस्मात् 'टिट्टणइत्यादिना डो', हैमनी इति भवति । निशाः रात्रीः निनाय नयतिस्म । णीज् प्रापणे लिट् ।।६८।। विभीषणेति । विभीषणोल्काशतपातदुःस्सहें विभीषणानां भयंकराणामुल्कानामशनीनां शतस्यानेकस्य पातेन पतनेन दुःसहे से ढुमशक्ये । घोरधनान्धकारिणि घोरेण भयंकरेण घनेन निरन्तरेण अन्धकारेण युक्ते । धनागमे वर्षाकाले । कृती पुण्यवान् । तरुमूलं वृक्षमूले । आस्थितः । 'शीङ् स्थासो'' इत्यादिना आधारे द्वितीया । सः चक्रो । क्षपासु निशासु । मुसलाकृतोः मुसलाकाराः । वारिधाराः जलधाराः । सेहे सहते स्म । षहि मर्षणे लिट् । जातिः ॥६९।। तप इति । तपे ग्रीष्मकाले । अभिसूर्यं सूर्याभिमुखम् । प्रतिमाव्यवस्थितः प्रतिमया प्रतिमायोगेन व्यवस्थित आस्थितः" । सः अजितसेनमुनिः । तप्तसूचीसदृशः तप्तायाः संतप्तायाः सूच्याः सदृशः समानः । करैः किरणैः । तुद्यमानोऽपि पीड्यमानोऽपि । योगतः योगात् । न चचाल न चलति स्म । चल कम्पने लिट् । सन्तः सत्पुरुषाः। करणीयवस्तुनि करणीये कर्तुं योग्ये वस्तुनि प्रयोगे । स्थिरा हि निश्चला हि । अर्थान्तरन्यासः .१७० । मन इति । अध्रुवादिषु अनित्यादिषु । द्वादशसु द्वादशविधेषु पुत्रको राज्य सौंप दिया, समस्त परिग्रहका परित्याग कर दिया और फिर संयमके प्रकर्षसे सुशोभित होनेवाले तपको ग्रहण किया ॥६७॥ चक्रवर्ती अजितसेनने जिनदीक्षा लेकर घोर तप तपना शुरू कर दिया। उनके मन में सात भयों में से कोई एक भी नहीं था। वे नगरके बाहर खुले मैदान में स्थिरतासे पर्यङ्कासन लगाकर वैठे हुए थे। उन्होंने धैर्यका ओढ़ना ओढ़कर तेज बर्फीली वायुके आघातको सहते हुए हेमन्तकी रातें बितायीं ।।६८॥ भयङ्कर सैकड़ों उल्कापातोंसे असह्य और घोर अन्धकारसे घिरे हुए वर्षाकाल में वे पुण्यवान् चक्रवर्ती मुनि वृक्षके नीचे बैठकर मूसलाधार वर्षा सहते थे ॥६९॥ वे अजितसेन मुनि ग्रीष्मऋतुमें सूर्यके सामने प्रतिमायोग लगाकर खड़े हो जाया करते थे। गरमकी गई सुइयोंके समान प्रतीत होनेवाली सूर्यको किरणोंसे पीड़ित किये जानेपर भी वे योगसे विचलित नहीं होते थे। सन्त पुरुष निश्चय ही अपने कर्तव्य-मार्गसे कभी डिगते नहीं ॥७०॥ मुनि अजितसेन अपने मनको
१. अ आ इ सूर्य प्रतिमां, क ख ग घ म सूर्य प्रतिमं व्य । २. आ इ क्षुण्नमयो', क ख ग घ क्षन्नमना । ३. आ ग्रह । ४. = अवस्थानं । ५. = येन । ६. आ ङीपि । ७. श 'विभीषणानां' इति नास्ति । ८. आ आश्रितः । ९. आ 'अधिशङ्स्थासां कर्म' अष्टाध्यायी १।४।४६ । १०. आ षह । ११. आ आसितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org