SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ [७.१ [७. सप्तमः सर्गः] पूर्वजन्मकृतपुण्यकर्मण: पाकशासनसमानतेजसः । चक्ररत्नमथ तस्य खण्डितारातिचक्रमुदपादि चक्रिणः ॥ १॥ रश्मिजालजटिलीकृताखिलव्योम दुःसहनिरीक्ष्यविग्रहम् । यद्व्यभाव्यत विलोक्य मानवैर्भानुबिम्बमिव सेवयागतम् ॥२॥ त्रासितारिरुदभून्निजतिद्योतितद्युविवरो महानसिः । दृश्यजिह्न इव तेन चक्रिणं छमना स्वयमसेवतान्तकः ।। ३ ॥ 'प्रक्षीणघातिस(क) चतुष्टयलब्धबोधदृग्वीर्य सौख्यसदनन्तचतुष्टयार्हः । आनम्र भव्यजनतासुखदानशील: पायादनन्तजिनपो जगतीमनन्ताम् ।। पूर्वेति । अथ पुगप्रवेशानन्तरम् । पूर्वजन्मकृतपुण्यकर्मणः पूर्वस्मिन् जन्मनि कृतं विहितं पुण्यकर्म येन तस्य । पाकशासनसमानतेजसः पाकशासनस्य देवेन्द्रस्य समानं संकाशं तेज: प्रतापो यस्य तस्य । अजितसेनस्य, चक्रिणः सार्वभौमस्य । खण्डितारातिचक्रं खण्डितं विभिन्नमरातीनां शत्रूणां चक्रं यस्य तत् । चक्ररत्नं चक्रमेव रत्नं तथोक्तम् । रूपकम् । उदपादि उदपद्यत । पदि गतौ लुङः ।।१।। रश्मीति । रश्मि जालजटिली रश्मीनां किरणानां जालेन समहेन जटिलीकृतं वेणीकृतमखिलं व्योमाकाशं यस्य ( येन ) तत् । द सहदुरीक्ष (क्ष्य-) विग्रहं दुःसहः सोढ़ मशक्यो दुरीक्षः (क्ष्यः) द्रष्टमशक्यो विग्रहो गात्रं यस्य तत । यत चक्रम । मानवैः मनुष्यः । विलोक्य वीक्ष्य । सेवया वरिवस्यया । 'वरिवस्या तु शश्रषा सेवाभक्तिरुपासना' । आगतम् आयातम् । भानुबिम्बमिव भानोः सूर्यस्य बिम्बमित्र मण्डलमिव । व्यभाव्यत निरचीयत । भू कृपोवकल्पने लङ् । उत्प्रेक्षा ॥२॥ त्रासितेति । त्रासितारिः त्रासिता अरयो येन सः । निजद्युतिद्योतितद्युविवरः निजस्य द्युत्या कान्त्या द्योतितं प्रकाशितं दिव आकाशस्य विवरं मध्यं येन तत् (स.)। महान् असिः खड्गरत्नम् । उद्भूत् उदेति स्म । भू सत्तायां लुङ् । तेन छद्मना खड्गव्याजेन । दृश्यजिह्वः दृश्या जिह्वा यस्य सः । अन्तक इव यम इव । स्वयं, चक्रिणं चक्रवर्तिनम् । असेवत असे विष्ट । वृङ सेवने लङ । उत्प्रेक्षा ।।३।। इसके पश्चात् पूर्व जन्म में पुण्य कमानेवाले और इन्द्रके समान तेजस्वी चक्रवर्ती अजितसेनके यहाँ शत्रुओंका दमन करनेवाला चक्ररत्न उत्पन्न हुआ ॥१॥ उसकी किरणोंका जाल पूरे आकाशमें फैला हुआ था। तीव्र तेजसे युक्त होनेसे वह दर्शकोंके नेत्रोंको असह्य था, और इसीलिए लोगों को उसकी ओर देखना कठिन था। उसे देखकर लोग समझते थे कि राजसेवाके निमित्तसे जैसे सूर्यमण्डल आ गया हो ॥२॥ उसके यहाँ खड्गरत्न उत्पन्न हुआ। उसे देखकर अजितसेनके शत्रु भयभीत हो गये। उसकी कान्तिसे आकशका मध्यभाग प्रकाशित हो उठा। उसे देखकर ऐसा जान पड़ता था मानो वह अदृश्य रूपमें चक्रवर्तीकी सेवा करनेवाले १. आ प्रती पद्यमिदं नोपलभ्यते । २= येन । ३. एष टोकानुगतः पाठः, प्रतिषु तु निरीक्ष्य इत्येव पाठः समुपलभ्यते । ४. आ विरचीय्यत । ५.शस भा। ६. मास व्याजेन । ७. स श षेवृञ् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy