SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १४६ चन्द्रप्रमचरितम् तदलं परिभाषितैरमीभिर्बहुभिः 'संमितभाषिणो हि सन्तः । यदि पौरुषमस्ति मुश्च घातं न भवस्येष मदीयमुष्टिपिष्टः ।। २२ ॥ इति वादिनि तत्र राजपुत्रे तरसापातयदायसी स यष्टिम् । तमसावपि वञ्चितप्रहारः स्वभुजाभ्यन्तरवर्तिनं चकार ।। २३ ॥ इतरेतरबाहुपीडिताङ्गो मिलितौ लोकपती इवाजिकण्ड्वा । निभृताभिररण्यदेवताभिर्दहशाते तरुजालकान्तरेण ॥ २४ ॥ करणैर्विविधैरशेषबन्धैश्चरणाभ्यातिभिर्भुजप्रहारैः।। क्रमजातजयं प्रचण्डशक्त्योश्चिरमरुन तयोर्बभूव युद्धम् ॥ २५॥ विधे सदृशे । नृकीटे मनुष्यकीटके । कैव गणना संख्या न कैवेत्यर्थः । आक्षेपः ॥२१।। तदिति । तत् तस्मात् । अमोभिः एभि. । बहुभिः बहलैः ( बहलैः) परिभाषितैः परिगदितैः । अलं पर्याप्तम् । सन्तः सत्पुरुषाः । संमितभषिणः मितवचनाः । हि यदि । पौरुषं प्रतापः । अस्ति चेत् । [घातं मुञ्च प्रहारं कुरु ] । एषः अयं त्वम् । मदोयमुष्टिपिष्टः मदीयया मम संबन्धया मुष्ट्या मुष्टिप्रहारेण पिष्टः चूर्णीकृतः। न भवसि नासि । भू सत्तायां लट् । घातं वचनघातम् । मुञ्च त्यज । मुच्ल मोक्षणे लोट् ॥२२॥ इतीति । तत्र तस्मिन् । राजपुत्रे राजकुमारे । इति उक्तप्रकारेण । बादिनि सति वदति सति । सः कृतकपुरुषः। तरसा शीघ्रम् । आयसीम् अयसा निर्मिताम् । यष्टिं दण्डम् । अपायतत् न्यक्षेपयत् । पत्ल गतो णिजन्ताल्लङ् । वञ्चितप्रहारः विप्रलब्धप्रहारः । असौ अपि कुमारोऽपि । तं कृतकपुरुषम् । स्वभुजाभ्यन्तरवतिनं स्वस्यात्मनो जयो बाह्वोरभ्यन्तरे मध्ये वतिनं वर्तशीलम्। चकार करोति स्म । डुकृञ करणे लिट् ॥२३॥ इतरेति । आजिकण्ड्वा आजेः संग्रामस्य कण्ड्वा कण्डूत्या 1 मिलितो युक्तो । इतरेतरबाहुपीडिताङ्गो इतरेतरयोरन्योन्ययोर्बाहुभ्यां भुजाभ्यां पीडितं बाधित्तमङ्गं शरीरं ययोस्तो। लोकपती इव दिक्पालाविव । तरुजालकान्तरेण तरूणां वक्षाणां जालकस्य समस्यान्त रालेन । निभृताभिः निश्चलाभिः । अरण्यदेवताभिः वनदेताभिः । ददृशाते दृश्यते स्म। दृशु प्रेक्षणे कर्मणि लिट् ॥२४॥ करणैरिति । विविधैः नानाप्रकारैः । करणः भ्रमणः । अशेषबन्धैः अशेषः समस्तैबन्धविशेषैः। घरणाभ्याहतिभिः चरणानां पादानामभ्यातिभितिः। भुजहारैः भुजानां बाहूनां प्रहारैधिनैः । प्रचण्डशक्त्योः प्रचण्डा तोक्ष्णा शक्तिः पराक्रमो ययोस्तयोः । अङ्गेन शरीरेण । क्रमजातजयं क्रमेण जातो जयो यस्य तत् । एकवारं कीटोंकी मेरे सामने गिनती ही क्या है ? ॥ २१ ॥ इसलिए तुम इन निरर्थक बातोंको बन्द करो--चुप रहो, बकवास न करो। तुम बहुत बक चुके हो । अच्छे आदमी बहुत थोड़ा बोला करते हैं । यदि पौरुष-शक्ति या मर्दानगी हो तो वार करो। पर इतना सोच लो कि वार ( प्रहार ) करनेसे पहले ही मेरे मुक्कोंकी मारसे तुम कहीं पिस न जाना ।। २२ ॥ राजकुमारके यों कहते ही उसने वार करनेके लिए बड़े वेगसे लौह-दण्ड ऊपरकी ओर उठाकर गिराना चाहा, पर राजकुमारने उसे बीच में ही रोक लिया, और प्रहार करनेवाले उस असुरको अपने बाहुओंके बीचमें दबोच लिया ॥ २३ ॥ उस असुरने भी राजकुमारको अपने बाहुओंसे दबा लिया-दोनों आपसमें लिपट गये । एक दूसरेको बाहुओंसे खूब जकड़कर पकड़ लेनेसे वे दोनों ऐसे प्रतीत हो रहे थे मानों युद्धकी खुजली मिटानेके लिए दो लोकपाल आपसमें भिड़ पड़े हों! वनदेवियाँ वृक्षोंकी ओटमें चुपचाप खड़ी होकर उनकी ओर देख रही थीं ॥ २४ ॥ दोनों में प्रचण्ड शक्ति थी : दोनों ही पैंतरे व दाव-पेंच जानते थे। फलतः नाना प्रकारके पैंतरों व १. म सस्मित। २. आ इ न भवत्येव, म न भवत्येष। ३. अ क ख ग घ °रणाभ्यां । ४. क ख ग घ माङ्गेन । ५. = भवन्तीति शेषः। ६. = संबन्धिन्या। ७. = पातयामास । ८. आ दृश्याते । ९. आ दृश, श स दृशि । १०. = यस्मिन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy