SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ४,९१] दिनैरल्पैरेव प्रथितगुणराशेस्तनुभुवो विदित्वा संयोगं परममुदयं चोग्रमहसः । पठदबन्दिवातस्तुत शशिकलाशुभ्रयशसा सुखं तस्थे राज्ञा मुनिवचनविश्वस्तमनसा' ॥ ६१ ॥ ॥ इति श्रीवीरनन्दिकृत दयाङ्के चन्द्रप्रभचरिते महाकाव्ये पञ्चमः सर्गः ॥ ५ ॥ पञ्चमः सर्गः दिनैरिति । प्रथितगुणराशेः प्रथितो गुणानां राशिः समूहो यस्य तस्य । उग्र महसः उग्रस्तीव्रो ( उग्रं तीव्रं ) महः प्रातापो यस्य तस्य । तुनुभवः कुमारम्य । अल्पैरेव स्तोकैरेव दिनैः । संयोगं संमेलनम् । परमम् उत्कृष्टम् । उदयं च संपदं च । विदित्वा ज्ञात्वा । पठद्वन्दिव्रातस्तुतशशिकलाशुभ्रयशसा पठतां बन्दिनां व्रातेन व्रजेन स्तुतं शशिकलेव चन्द्रकलेव शुभ्रं यशो यस्य तेन । मुनिवचनविश्वस्तमनसा मुनिवचने विश्वस्तं विश्रब्धं मनो यस्य तेन । राज्ञा भूपेन । सुखं तस्थे स्थीयते स्म । ष्ठा गतिनिवृत्तौ भावे लिट् ॥९१॥ इति वीरनन्दिकृतावुयाङ्के चन्द्रप्रभचरिते महाकाव्ये तद्वयाख्याने च विद्वन्मनोवल्लभाख्ये पञ्चमः सर्गः ॥५॥ Jain Education International बिदाकर अपना सारा दैनिक कार्य पूरा किया || ९० || थोड़े ही दिनोंके बाद, अपने गुणोंसे प्रसिद्ध और अत्यन्त तेजस्वी पुत्र से भेट होगी । उसका उत्कृष्ट अभ्युदय होगा, यह जानकर राजा सुखसे रहने लगा । मुनिराजके वचनोंपर उसे अपने में पूर्ण विश्वास था । अब उसे कोई चिन्ता नहीं रही । सब काम पूर्ववत् चलने लगे उसके चन्द्रकलाकी भाँति धवल यशका, स्तुतिपाठक गान करने लगे ॥ ६१ ॥ १. अ मु० वचसा । २. सशस्था । इस प्रकार महाकवि वीरनन्दी विरचित उदयाङ्क चन्द्रप्रभचरित महाकाव्य में पाँचवाँ सर्ग समाप्त हुआ ||५|| १३९ For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy