SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [३, ४६सोऽप्यात्मनः परिसमाप्य समाधियोगमाशीर्वचांसि निपपाठ विशुद्धपाठः। संस्नापयन्नरपति कुमुदोज्ज्वलेन धर्माभिषेकपयसेव निजस्मितेन ॥४६॥ कृत्वा करावथ स संकुचब्जकान्ती सप्रश्रयामिति जगाद गिरं क्षितीशः। दन्तावलीविशदरश्मिवितानकेन लिम्पन्मुनीन्द्रचरणाविव चन्दनेन ॥४७॥ गत्वा सुदूरमपि यस्य विलोकनीयौ पादौ पवित्ररजसौ रजसः क्षयाय । तस्यागमे तव मुनीन्द्र न हेतुरन्यो मुक्त्वा ममान्यभवसंचितपुण्यपाकम्।।४।। तमालतरुमूलगतस्य तमालस्य तरोवृक्षस्य मूलं गतस्य। तस्य महर्षेः महामुनेः । संसारसिन्धुतरणौ संसार एव सिन्धुः समुद्रः तस्यः तरणौ । चरणी पादौ । गुरुभक्तिभरानतेन गुरोर्भक्त्या भरेणातिशयेनानतेन विनतेन मूर्ना शिरसा। ननाम नमतिस्म । णम प्रह्वत्वे शब्दे च लिट् । रूपकम् ।।४५।। स इति । विशुद्धपाठः विशुद्धो दोषरहितः पाठः परमागमोपदेशो यस्य सः । सोऽपि चारणमुनीश्वरः । आत्मनः आत्मस्वरूपस्य । समाधियोग" समाधेानस्य योगं संबन्धम् । परिसमाप्य संपूर्णयित्वा । धर्माभिषेकपयसेव धर्म एवाभिषेकस्य स्नानस्य पयसेव जलेनेव । रूपकोपमे च कुमुदोज्ज्वलेन कुमुदमित्र सितकमल. मिवोज्ज्वलेन निजस्य स्वस्य स्मितेन दरहसनेन । नरपति श्रीषेणमहीपतिम् । संस्नापयन् ससानं कारयन् । आशीर्वचांसि आशिस इष्टप्रशंसनस्य वचांसि वचनानि । निपपाठ निरूपयति स्म । पठ व्यक्तायां वाचि लिट ॥४६॥ कृत्वेति । अथ आशीर्वादानन्तरम् । सः क्षितीश: श्रीषेणभूपतिः। संकुचदब्जकान्ती संकुचतो मुकुलितस्याब्जस्येव कान्तिर्ययोस्तो । करी हस्तौ । कृत्वा विरचय्य। दन्तावलोविशदरश्मिवितानकेन दन्तानां दशनानामावल्याः समूहस्य ( पंक्तेः ) विशदानां घवलानां रश्मीनां कान्तीनां वितानकेन निवहेन । चन्दनेनेव श्रीगन्धेनेव मुनीन्द्रचरणौ मुनीन्द्रस्य अनन्तमुनीश्वरस्य चरणौ पादौ । लिम्पन् । लेपनं कुर्वन् (चर्चयन् )। सप्रश्रया विनयसहिताम् । गिरं वाणीम् । इति वक्ष्यमाणप्रकारेण । जगाद बभाषे। गद व्यक्तायां वाचि लिट् । उत्प्रेक्षा ॥४७॥ गत्वेति । मुनीन्द्र मुनीश । यस्य मुनीशस्य । पवित्ररजसौ पवित्रं रजो धूलिय॑योस्तो फलतः ऐसा जान पड़ता था मानों उस पर कोई लेप किया गया हो। वह शीघ्र ही उस तमाल वृक्षके नीचे पहुँचा, जिसके नीचे वे मुनिराज जा पहुँचे थे। वे अपने समयके बहुत बड़े ऋषि थे। उनके चरण संसार सागरसे पार उतारने वाले थे। उन चरणों में राजाने. अपना मस्तक झुकाकर भक्तिपूर्वक प्रणाम किया ॥४५॥ जिस समय राजाने प्रणाम किया, उस समय वे मुनिराज समाधिमग्न थे। समाधि समाप्त होनेके बाद उन्होंने स्पष्ट शब्दोंमें शुद्ध पाठ किया और फिर आशीर्वादके शब्द ( धर्मवृद्धिरस्तु-धर्मकी वृद्धि हो ) राजासे कहे। जिस समय वे आशीर्वादके शब्द कह रहे थे, उस समय उनके मुखपर मुसकान थी। मुसकानकी प्रभा कुमुद सरोखी सफेद थी। राजाके ऊपर उसके पड़नेसे ऐसा जान पड़ता था मानो वे धर्माभिषेकके जलसे उसे स्नान करा रहे हों ॥४६॥ मुनिराजका आशीर्वाद प्राप्तकर राजा श्रीषेण अपने दोनों हाथोंको मुकुलित कमलकी कलीके आकार में जोड़कर उनसे विनयपूर्वक यों बोला-1 बोलते समय उसके दातोंकी स्वच्छ किरणें मुनिराजके चरणोंपर पड़ रही थीं, अतः ऐसा जान पड़ता था मानो वह उनके ऊपर चन्दनका लेप कर रहा हो ॥४७॥ मुनिराज ! आपके चरण अत्यन्त पवित्र हैं । वे जिस मार्गसे चलते हैं उसकी धूलिको पवित्र कर देते हैं, और चलते समय १. = तलम् । २. = तारको । ३. आ गुरुभक्तिभरान्वितेन गुरोर्भक्त्या भरेणातिशयेन गतेन विनयेन । ४. श्रा णम् प्रवत्वे शब्दे । ५. भा समयोगम। ६. = धर्माभिषेकस्य । ७. = धर्मस्नानस्य । ८. = रूपकमुपमा च । ९. आतकुवलय । १०. = श्रीखण्डेनेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy