SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ - २, १०७] द्वितीयः सर्गः विवादविषयापन्नं ततः शास्त्रं सकर्तृकम् । दृष्टकर्तृकतुल्यत्वादकलङ्कादिशास्त्रवत् ।। १०४ ।। तस्मादकर्तृकं शास्त्रं नास्ति सर्वज्ञबाधकम् । कृतकं च द्विधाभिन्नं सर्वतरहेतुकम् ।। १०५ ।। असर्वज्ञकृतं तावन्न प्रमाणमतीन्द्रिये । सकलज्ञप्रगीतं तु तस्य प्रत्युत साधकम् ।। १०६ ।। प्रस्तुतस्यानुमानस्य साधकत्वेन संभावात् । प्रमाणपञ्चकाभावोऽप्यखिलझं न बाधते ॥ १०७ ॥ संवादः अतीन्द्रियार्थस्य संवादः' । सर्वभेक्तेऽपि सर्वज्ञेनोक्तेऽपि । संभवेत् ॥१०३॥ विवादेति । ततः तस्मात्कारणात् । विवादविषयापन्नं विवादस्य विषयप्राप्तम् ( विषयं प्राप्तम् ) शास्त्रम् आगमो धर्मि । सकर्तृकं कर्तृसहितम्, इति साध्यम् । दृष्टकर्तृकतुल्यत्वात् दृष्टकर्तृकस्य समानत्वात्, इति साधनम् । अकलङ्कादिशास्त्रवत् अकलङ्कादीनां शास्त्रमिव, इति दृष्टान्तः ॥१०४।। तस्मादिति । तस्मात् कारणात् । सर्वज्ञबोधकं सर्वज्ञस्य बोधकं ( सर्वज्ञबाधकं सर्वज्ञस्य बाधक ) नास्तित्वज्ञापकम अकर्तकं कर्तरहितम । शास्त्रम् आगमः । नास्ति न संभवति । कृतकं च स कर्तृकं च सर्वज्ञेतरहेतुकं सर्वज्ञश्चेतरश्च सर्वज्ञेतरौ तो एव हेतू यस्य तथोक्तं, सर्वज्ञासर्वज्ञकारणकमित्यर्थः। द्विधा द्विप्रकारेण । भिन्नं भेदयुक्तम् । स्यादित्यः ध्याहारः ॥१०५।। असर्वज्ञेति । तावत् प्रथमम् । 'असर्वज्ञकृतम् असर्वज्ञेन किंचिज्ज्ञेन कृतं प्रणीतम् । अतीन्द्रिये अतीन्द्रियविषये। प्रमाणं विषयाद्यव्यभिचाररूपम् ( प्रमाणभूतमित्यर्थः )। न न भवति । प्रत्युत तहि सकलज्ञप्रणीतं तु सकलज्ञेन सर्वज्ञेन प्रणीतं तु । तस्य सर्वज्ञस्य। साधकं साधकमेव । भवति न बाधकम् ।।१०६।। प्रस्तुतस्येति । प्रमाणपञ्चकाभावोऽपि पञ्च अवयवा यस्य (तत्) पञ्चकं, 'संख्याडतेश्चाशत्तिष्टे: कः' इति क-प्रत्ययः, प्रमाणानां पञ्चकं प्रमाणपञ्चकं तस्याभाव एव स्वरूपं यस्य तथोक्तः, प्रमाण पञ्चकाभावरूपाभावप्रमाणमपीत्यर्थः । अखिलझं सर्वज्ञम् । न बाधते । प्रस्तुतस्य प्रकृतस्य। अनुमानस्यकश्चित् पुरुषः सकलपदार्थसाक्षात्कारो तद्ग्रहणस्वभावत्वे सति प्रक्षोणप्रतिबन्धप्रत्ययत्वात् इत्यनुमानस्य । कथित आगममें अतीन्द्रिय पदार्थों को चर्चा सम्भव है ।।१०३।। अतः विवाद कोटिमें स्थित प्रस्तुत आगम निम्न अनुमान प्रमाणसे भी पौरुषेय सिद्ध होता है-विवादस्थ आगम पौरुषेय है; क्योंकि वह कर्तावाले आगमोंके समान है। जैसे अकलंक आदिके शास्त्र ॥१०४॥ ऐसी स्थितिमें अपौरुषेय आगम सर्वज्ञका बाधक नहीं हो सकता। तथा पौरुषेय आगम दो प्रकारका होता है-एक सर्वज्ञ प्रणीत और दूसरा असर्वज्ञ प्रणोत । दोनोंमें-से आप किसे सर्वज्ञका बाधक मानते हैं ? ||१०५॥ यदि असर्वज्ञ प्रणीत आगमको सर्वज्ञका बाधक मानते हैं, तो वह अतीन्द्रिय पदार्थोके निरूपण करने में प्रमाण नहीं है, अतः वह सर्वज्ञका बाधक नहीं हो सकता। यदि सर्वज्ञ प्रणीत आगमको बाधक मानते हो तो ठीक नहीं; क्योंकि वह उसका बाधक नहीं बल्कि साधक ही है ॥१०६॥ चूंकि प्रस्तुत अनुमान, जो बावनवे तेरावनवे वें श्लोक में दिया गया है, सर्वज्ञका सद्भाव सिद्ध करने में समर्थ है, अतः प्रत्यक्ष, अनुपान, उपमान, अर्थापत्ति १. आ सत्यवादः । २. आ श स विवाद इति । ३. श स वृक्षक । ४. श स वृक्षक । ५. आ 'अ' मास्ति । ६. =श स विषयभि । ७. = वैररीत्ये। । ८ = 'यत्तावदुक्तं प्रत्यक्षादिप्रमाणाविषयत्वमशे षज्ञस्येति, तदयुक्तं, तग्राहकस्यानुमानस्य संभवात् । तया हि कश्चित् पुरुषः सकलपदार्थसाक्षात्कारी तग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् ।' प्रमेयरत्न प० ५४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy