________________
.
२१
m
१५
विषयानुक्रमः कथाक्रमाङ्क विषय
पत्राङ्क प्रकाशकीय मंपादकिय प्रम्नावना FOREWORD
परिशिष्ट - १ ग्रन्थगतप्राकृताथ पद्यसूचि ३६ कथाक्रमाङ्क विषय पत्राङ्क कथाक्रमाङ्क विषय
पत्राङ्क १-२५ १ तरङ्गः प्रथमः
३०. मैत्रीविषये सुरूप-रूपसेनकथा मङ्गलाचरणम्
३१. उपदेशमहिमायां योगित्रयकथा १. धर्मदृढतायां श्रीधनपालपण्डितकथा ४ ३२. विश्वासत्यागे श्रेष्ठिकथा २. सम्यक्त्वदृढतायां श्रीश्रेणिककथा
३३. कामविडम्बनायां कुबेरदत्तकथा ३. भाग्ये उद्धवकथा
३४. विमृश्यकरणे मूर्खकथा ४. तत्कालमतौ दण्डिकथा
३५. आशाप्राधान्ये विक्रमकथा ५. कलिकालस्वरूपे श्रीयुधिष्ठिरकथा
३६. मत्सरे बटुकथा ६. स्त्रीचरित्रे श्रेष्ठिनीकथा
३७. नियमपालने नीलकण्ठकथा ७. वैरग्रहणे अमरसुन्दरीकथा
३८. दाने भीमलावणिक्कथा ८. दुष्टचिन्तने विनीतासपत्नीकथा
३९. सत्सङ्गे पटु-बटु-खटु कथा ९. स्त्रीचरित्रोद्विग्न-जितशत्रुकथा
४०. ज्ञाने भीमवणिक्कथा १०. नियमपालने श्रीकरणकथा १७ ४१. स्त्रीचरित्रे वासवयोगिकथा ११. मित्रमतिकौशल्ये श्रीधरकथा
४२. मूर्खत्वे देवशर्माकथा १२. शास्त्राभ्यासे श्रीहेमचन्द्राचार्यकथा
४३. दैवाऽनुकुल्ये राणिकतैलिककथा १३. दानविषये श्रीभोजकथा
४४. अनुचितकार्ये नृप-कपिकथा १४. शीलपालने शीलवतीकथा
४५. सत्त्वे चतुर्मित्रकथा १५. दुष्टचिन्तने विप्रकथा
४६. द्यूते पुरन्दरकथा १६. कौशल्येन शीलपालने शीलवतीकथा २३ ४७. लोभे सागरश्रेष्ठिकथा १७. कलिकलाविषये सोढीकथा
४८. धनमहत्त्वे घेघा-मेघाकथा १८. मतिकौशल्ये मन्त्रिकथा
४९-७५ ३ तृतीयस्तरङ्गः ६८-१०१ १९. स्त्रीपराभवे गङ्गदत्तकथा
४९. धनमहत्त्वे श्रीरामकथा
६८ २०. दाने अङ्कराजकथा
५०. मूर्खत्वे खेता-खीमाकथा २१. सत्यवचने श्रीयुधिष्ठिरकथा
५१. लोभे साधवविप्रकथा २२. स्त्रीचरित्रे मुकुन्दकथा
५२. वैराग्ये श्रीभर्तृहरिकथा २३. मित्रद्रोहे शृगालकथा
५३. वेश्यात्यागे कवि कालिदासकथा २४. मतिविषये शृगालकथा
५४. मूर्खत्वे भरमकथा २५. मर्मकथने सर्पकथा
५५. सपत्नीमात्सर्ये गङ्गादेवीकथा २६-४८ २ तरङ्गः द्वितीयः ३५-६७ ५६. कविकलायां नीलकण्ठकथा २६. सत्त्वविषये धरनृपकथा
५७. लोभविऽम्बनायां कुट्टिनीकथा २७. सत्यवचने द्रौपदीकथा
५८. मतिकौशल्ये कमलाधरकथा ७९ २८. कलिकालविषये भूधरकथा ३७ ५९. भग्ने चित्ते न प्रीति: इत्यर्थे सर्प-विप्रकथा८० २९. रात्रौ मन्त्रणात्यागे वररुचिकथा
६०. लोभे लोहार्गलवेश्याकथा
mSWW००० 6
.
३५
७७
८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org