________________
२६९
तरङ्ग १०/ कथा २३६/२३७ सपल्या प्राणप्रियो देवकुमारतुल्यो मम सुतो निजघ्ने, इत्याकाऽऽगता लोका धिक् त्वामधर्मकर्मकारिणी बालमारिणी सततदुराचारिणी कुलकलङ्कविस्तारिणीमिति तां पुण्यवतीं तर्जयन्ति स्म। तथा तथा स्वैरिण्यपि स्वां स्त्रीचरित्रकलां मञ्जुलां मन्यमानाऽतिशायिरोदनाऽऽक्रन्दन-निपतन-विलपन-मूर्च्छन-दैवोपालम्भदानाऽऽदिप्रभूतदुःखचेष्टां कुर्वाणा स्वं मूर्धानं हृदयं च पाणिभ्यां युगपन्निजधान। अथ च ते उभे अपि मिथः कलहं कुर्वाणे प्रातः पुराणपुरे रत्नसारस्य श्रेष्ठिनो गृहमागते। सम्यगवगततच्चरित्रो धनवसुरपि स्वपितुायकरणकौशलं जिज्ञासुः स्वगृहमाययौ।
___ तदा च बाढं विवदमानयोरनयोर्दुरवबोधं विवादं पश्यति पौरव , पुत्रेऽपि च पुरस्तस्थुषि श्रेष्ठ्यभाषिष्ट - हे भद्रे! युवयोर्मध्याद्या काचिद्वस्त्राणि हित्वा यथाजाता भूत्वा महान्तमेनं न्यग्रोधपादपं त्रि:प्रदक्षिणीकरोति सा निर्दोषा, अन्या च सदोषा बालहत्याविधायिनी, इति श्रेष्ठिवचः श्रुत्वा पुण्यवती प्राह, हे तात! बालहत्यापातकं ममाऽस्तु, अहं पापिनी, मया दुराचारिण्या महदकृत्यमेतदकारि, तेनाऽहं निग्रहमर्हामि, मम च राजदण्डो विधीयताम्, एतत्सर्वमस्तु परमहं स्त्रीणां भृशमनुचितमेतत्कर्म न करिष्यामीत्यभिधाय स्थितायां तस्यां द्वितीया कैतवेन विलापं कृतवती धनवती स्माऽऽह, हे तात! त्रिःप्रदक्षिणाप्रदानमास्तां किन्त्वेकविंशतिशो न्यग्रोधमिममहं प्रदक्षिणीकरोमि, का भीतिनिर्दोषाया ममेति प्रतिपाद्य सद्य एव तथैव विधातुमुद्यतां तामियमेव शिशुवधविधायिनीति श्रेष्ठी निरणैषीत् । धनवसुरपि यथाभूतं सद्भूतमेनं न्यायं कुर्वाणं पितरं निरीक्ष्य मुदमधात्। ॥ इति न्यायनिपुणतायां रत्नसारश्रेष्ठिकथा ॥ २३६॥
॥ २३७॥ धर्मतो जयाधिगमे सुरूपाश्रेष्ठिनीकथा॥ धर्मादेव जयः, सदा यतः
जयसिरिवंछियसुहए, अणिट्ठहरणे तिवग्गसारंमि ।
इहपरलोगहियढे, सम्मं धम्ममि उजमह ॥ १ ॥ अपि चप्रायः पुण्यवतामेव, जय: कीर्तिमयः सखे!। तैलान्त:पतितस्फार-रत्नहारकथा यथा ॥ २ ॥
तथाहि-समिआणदुर्गपरिसरे महेवाननगरे सुरत्राणश्रेष्ठिनो धनश्रीगेहिनी, सुरूपा नाम च तस्या वयस्या। अन्यदा सर्वदा सुकृतस्वरूपायां तस्यां सुरूपायां धनश्रीवेश्मनि सखीस्नेहाऽऽलापार्थं समेतायां भित्तिकीलके लम्बितोऽधस्तात् स्थिततैलपात्रः सपादलक्षकनकमूल्यो द्वात्रिंशद्रनैर्निर्मितो हारो बलिना महताऽऽखुना कृत्तस्तत्तैलाऽन्तय॑पतत् । निर्विकल्पा सुरूपा स्वगृहमगात् । धनश्रीरपि तत्र तं हारमपश्यन्तीति दध्यौ, नूनं मदीयं हारं सुरूपा जग्राह।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org