________________
२६८ श्री कथारत्नाकरे
श्री हेमविजयरचिते 'सरो नत्थीति' स्वरो नाऽस्ति, स्वरेण विना गानमविगानं न स्यात्, यतः
मूर्खस्य काव्यकरणं, गीतमकण्ठस्य ललितमधनस्य ।
वृद्धस्य विषयवाञ्छा, परिहास्यपदानि चत्वारि ॥ १॥ इत्याद्याया उत्तरम्। शरो बाणो नास्ति, तेन विना च हरिण-सूकरादिश्वापदहननं न स्यादिति द्वितीयस्याः प्रत्युत्तरः। सर: पद्माकरो नास्ति, तेन विना च नीराऽऽनयनं दुष्करमिति तृतीयस्याः प्रतिवचः । इति युगपदेकेनैव वचनेन स्वं स्वमुत्तरमुपलभ्य तास्तिस्रोऽपि मुमुदिरे। ॥ इति पूर्वोक्तार्थे द्वितीया कथा ॥ २३५॥
॥ २३६॥ न्यायनिपुणतायां रत्नसारश्रेष्ठिकथा॥ न्यायो हि प्रसिद्धिनिबन्धनं, यत:
सम्बन्धी प्रणयैः सरः कुवलयैः सेना च रङ्गद्धयैः स्त्रीबाहुः वलयैः पुरी च निलयैर्नृत्यं च नाना-लयैः । गन्धर्वश्च रयैः सभा सहृदयैरात्तव्रता वाङ्मयैः
शिष्यौघो विनयैः कुलं च तनयैराभाति भूपो नयैः ॥ १॥ न्यायेषु हि केषामेव प्रागल्भ्यं, यतःविषमेष्वपि न्यायेषु, न मुह्यन्ति मनीषिणः । अत्र श्रेष्ठी रत्नसारो, निदर्शनमजायत ॥ २॥
तथाहि-पुराणपुरे पुरे जितारिराजस्य विशेषतो बहुमानभाजनं रत्नसारः श्रेष्ठी, तं च कन्या-गो-भूम्यलीकन्यासादिषु सर्वत्र विवादे न्यायं विदधानं विलोक्य धनवसुना पुत्रेणाऽभाणि
___ हे तात! न्यायं कुर्वाणस्य क्वचिद्यदि वैषम्यं स्यात्तदा वाणिजानामात्मनां धन-कुटुम्बगृह-परिवारादिहानिः स्यात्, तेनाऽऽत्मनामिदं नाऽर्हति, किंच न हि सर्वं सममेव स्यात्, क्वापि प्रेम-राज-मान-भय-पारवश्यादिना वैषम्यमपि स्यात्, तेन मुच्यतां सर्वत्र न्यायकरणम् । इति बाढमभिहितोऽपि पिता तदुक्तं नाऽङ्गीचकार। तदा रोषवशाद् गृहान्निर्गत्य परदेशं यियासुर्निशि निकटवर्तिनि सूरणग्रामे पुण्यसारव्यवहारिणो गृहे शेते स्म। तस्य च व्यवहारिण: पत्नीद्वयमस्ति, एका वृद्धा पुण्यवती सुन्दराऽऽचारा, द्वितीया च धनवती स्वैरिणी दुराचारा । पत्यौ च देशान्तरं गते सा धनवती तस्यामेव निशि लघु स्वमर्भकं पालनके सुप्तं विमुच्य केनाऽप्युपपतिना सह रेमे। तदा च मातरं विना बाढं रुदन्तं तं बालं श्रुत्वा तां जारो व्याजहार, हे सुभगे! बाले रुदति नाऽऽवयोः सम्भोगः श्रेयान् तेनाहमितो व्रजन्नस्मि।
तेनेत्यभिहिता सा पापा पुत्रं व्यापाद्याऽऽगत्य च भूयो रन्तुं प्रवृत्ता। तया पापया बालं हतं ज्ञात्वा धिक् त्वां बालहत्याविधायिनीमिति भूयो भूयो वदन् स निर्ययौ। अथोभयभ्रष्टा सा स्वैरिणी सविलापमिदमूचे, भो! भो! लोका! धावत धावत, अनया पापया सततं वैरिण्या मम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org