SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ औपशमिकसम्यक्त्वाधिकार: [ २१ उदयभङ्गाः । भांश्च दर्शयद्यन्त्रम्उदयस्थानके वर्तमानाः | प्रकृतयः नारकस्योदयभङ्गाः ६६ देवस्योदयभङ्गाः तिरश्चोदयभङ्गाः मनुष्यस्योदयभङ्गाः |x सङ्कलितभङ्गाः ८० ४ ६४ १०२४ १२८० ५५२६६ | २७६४८० ११०५१२४२२८६. ५१२ ४६७६६४ | ३८७०७२ ५५२१६०२२११८४ ३०७२ ५०५४२ १३२७१०४ x | १३२७१०४ २६५७४७२ एवं द्विसप्तत्यधिकचतुःशतसप्तपश्चाशत्सहस्रषड्विशतिशतसहस्रप्रमाणा भङ्गा भवन्ति । कपायप्राभृतस्य चूर्णिकारः सम्यक्त्वाऽभिमुखस्य जीवस्य निद्राप्रचलयोरुदयो नाऽभ्युपगम्यते । दशनावरणचतुष्कस्यैवोदयस्तैरभ्युपगम्यते । तथा च तद्ग्रन्थः "पंचदंसणावरणीय चदुजादिणामाणि चदुआणुपुधिणामाणि आदावथावरसुहुमअपज्जन्तसाहारणसरीरणा. माणि एदाणि उदएण वोच्छिणाणि।" तेन तद्भिप्रायेण निद्राभङ्गानपनीय शेषा भङ्गा ज्ञेयाः । ते च सङ्कलितभङ्गास्तृतीयांशप्रमाणा भवन्ति । तथाहि--ये सङ्कलितभङ्गास्तेषां त्रयोंऽशाः कर्तव्याः, प्रथमांशो निद्राद्विकोदयवर्जितस्योदयस्थानकस्य, द्वितीयांश निद्रोदयसहितस्योदयस्थानकस्य, तृतीयांशः प्रचलोदयासहितस्योदयस्थानकस्य । इत्थं द्वावंशो निद्राद्विकोदयसहितस्योदयस्थानकस्य । अतस्तेषां मतेन एकोऽशः संभवतीति हेतोः सङ्कलितभङ्गास्तिसृभिः संख्यामिर्भज्यन्ते, भागफलं च तेषां मताऽनुसारेण भङ्गा भवन्तीति चतुर्विशत्यधिकाऽ. टशतपश्चाशीतिसहस्राऽष्टशतसहस्रप्रमाण” भङ्गाः प्राप्यन्ते ॥८८५८२४।। चातुर्गतिकसम्यक्त्वाऽभिमुखस्य प्रकृत्युदयोऽभिहितोऽथ स्थित्यनुभागप्रदेशोदयोऽभिधीयते । स्थित्युदयः-उदयप्राप्तस्यै कस्थितिस्थानकस्योदयो भवति तथोदीरणाकरणेनोदयावलिकावर्जसत्तास्थसर्वस्थितिस्थानकानां दलिकान्युदयन्ति । अनुभागोदय:-5 उदयवत्प्रकृतीनामप्रशस्तानां प्रशस्तानां चाजघन्याऽनुत्कृष्टरसस्याऽ. भिधीयते । फ्र टिप्पणी-जयधवलायामूदयवत्प्रकृतीनामप्रशस्तानां द्विस्थानकस्य प्रशस्तानां च चतुःस्थानकस्यानुभागोऽभिहितः । तथा च तद्ग्रन्थ: ‘जात्रो अपसत्थपयडीयो उदएण अज्झीणाश्रो तासि विट्ठाणिओ अणुभागो संतादो अणंत गुणहीणो उदएग अज्झीरणामो । । जाओ पसत्थ पयडीओ उदएण अज्झीणायो तेसि पयडीण चउढाणीओ अरा भागो बंधादो अणंतगुणहीणसरुवो उदयादो अज्झीणो' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy