SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ २०] प्रथम मुदयस्थानकं प्रकृतयः ५५ कषायाः, युगले, वेदः, वेदनीये, गोत्रे, खगतो, सु. दु., आ. अना, य. श्रय, संघ, सं., ४ x २ x ३ x २ x २ x २ x २ x २ द्वितीयमुदयस्थानकम् प्रकृतयः ५६ विकल्प: तृतीयमुदयस्थानकम् निद्र प्रथमः ५५ + निद्रा ४ x २ x ३ x २x२४२२४०x२x२x६ x ६× २ द्वितीय: ५५ + भयः ४ X २ x ३ x २x२x२४२x२x२x२४६×६ २३ २x२x२x२ x २x२x६ × ६ तृतीय: ५५ + जुगुप्सा ४ प्रकृतयः ५७ विकल्प: प्रथमः ५५ + निद्रा+भयः द्वितीय: ५५ + निद्रा + जुगुप्सा ४ तृतीय: ५५ -+- भय. + जुगुप्सा ४ चतुर्थमुदयस्थान कम् उपशमनाकरणम् ४x२x ३४ x २x२x२x२x२x२x६४ ६x२ २ ३x२x२२x२x x २x२x६६ × २ २३ × २४ २४ २x२x x २x२x६ x ६ Jain Education International · [ गाथा ३-७ २ x ६ x ६ = ११०५५२ - प्रकृतय. ५८ ५५ + निद्रा + भयः+ जुगुप्सा ४x२३ २४ २२x२२x२ x २x६ x६x२=२२११८४ सम्यक्त्वाऽभिमुखस्य मनुष्यस्य सङ्कलितभङ्गाश्चतुरधिकशतसप्तविंशतिसहस्रत्रयोदशशत सहस्रप्रमाणाः । - "यन्त्रम्” उदयस्थानकम् - प्रथमम् द्वितीयम् - तृतीयम् चतुर्थम् = मङ्कलिताः भङ्गाः सङ्गाः- ११०५९२-४४२३६८-५५२६६०-२२११८४ = १३२७१०४ सम्यक्त्वाऽभिमुखस्य तिरवः सर्वेषामुदयस्थानकानां यावन्त उदयभङ्गास्तावन्त एव सम्यक्त्वमुत्पादयतो मनुष्यस्योदय भङ्गाः । कथमिति चेद् उच्यते- मनुष्यगतौ सम्यक्त्वमुत्पादयत उद्योतोदयो न भवत्यतस्तद्भङ्गा मनुष्यगतौ न भवन्ति । तथाऽपि तिर्यग्गतौ नीचैर्गौत्रस्वोदयः, मनुष्यगतौ तु गोत्रद्विकस्याऽन्यतरस्योदयो भवतीति सङ्कलितभङ्गमङ्ख्याया न वैषम्यम् । " For Private & Personal Use Only २२१५८४ ११०५६२ ११०५६२ ==२२११८४ =२२११८४ = ११०५६२ ら चतुषु गतिषु वर्तमानानां सम्यक्त्वाऽभिमुखानां जीवानां सर्वोदयस्थानकानामुदय www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy