SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ तिर्यग्गतो मनुष्यगतौ चोदयः ] औपशमिक सम्यक्त्वाधिकारः चतुर्थमुदयस्थानकम् विकल्पः, प्रकृतयः निद्रे प्रथम : ५५+भयः + जुगुप्सा + निद्रा ४x२३x२४३x२४२४२x२२ ६६ × २ द्वितीय: ५५ + उद्योतः + निद्रा+भयः ४x२४३x२x२x२३x२x२४२x६ × ६४२ तृतीयः ५५+ जुगुप्सा + उद्योतः + निद्रा ४४२३६२४२४२०x२२x६×६x२ चतुर्थः ५५+भयः+जुगुप्साः + उद्योतः ४x२४३x२x२४२x२x२x२x२x६×६ ममुदयस्थानकम् प्रकृतयः ५६ ५८ प्रकृतयः विकल्पः प्रथमः ५५ + मयः + जुगुप्सा + निद्रा + उद्योतः जघन्यतः - ५ उत्कृष्टतः - ५ ४×२×३×२x२x२ २२२२६६४६४२ = ११०५९२ तिर्यग्गतौ वर्तमानस्य सम्यक्त्वाऽभिमुखस्य पञ्चानामुदयस्थानकानां संकलिता मङ्गाथतुरधिकशतसप्तविंशतिसहस्रत्रयोदशशतसहस्रप्रमाणाः । Jain Education International 11 स्थापना 11 उदयस्थानकम् - प्रथमम् द्वितीयम् तृतीयम् चतुर्थम् पश्चमम् संकलिताभङ्गाः मङ्गाः - ५५२६६, २७६४८०, ४६७६६४, ३८७०७२, ११०५९२, = १३,२७१०४ सम्यक्त्वाऽभिमुखस्य मनुष्यस्योदये वर्तमानाः प्रकृतयः ज्ञानावरणस्य पञ्च, दर्शनावरणस्य चतस्रोऽथवा निद्राद्विकेऽन्यतरया निद्रया सह पश्च, अन्तरायस्य पश्च, वेदनीयद्विकस्याऽन्यतरद्वेदनीयम्, गोत्रद्विकस्यान्यतरगोत्रम्, मनुष्यायुः, मोहनीयस्य प्राग्वदष्टकं नवकं दशकं वेति नामकर्मवर्जशेषकर्मणां जघन्यतः पञ्चविंशतिरुत्कृष्टतोऽष्टाविंशतिप्रकृतयस्तथा नामकर्मणः प्रकृतयस्त्रिशत्तिर्यग्वत् किन्तु तिर्यग्गतिस्थाने मनुष्यगतिर्वक्तव्या । अत्रोद्योतेन सहैकत्रिंशत्प्रकृत्यात्मकमुदयस्थानकं नाऽस्ति, स्वभावस्थ मनुष्याणामुद्योतोदयाभावात् । सुभगादुर्भगादीनामन्यतरस्योदयस्तिर्यग्वज्ज्ञेयः । अत्र चत्वार्यु' दयस्थानानि । तत्र प्रथममुदयस्थानकं पञ्चपञ्चाशत्प्रकृत्यात्मकं चरममुदयस्थानकमष्टपञ्चाशत्प्रकृत्यात्मकम् । भङ्गास्तु निम्नलिखिताः । १ निद्रे मनुष्यगत प्रत्येककर्मण उदये वर्तमानानां प्रकृतीनां यन्त्रम् । ज्ञाना० दर्श● अन्त० वेदनी • गोत्र • आयुः मोह० नाम० संकलिताः प्रकृतयः ४ १ ८ ३० ५ १० ३० १ [ 1ε ܕ =११०५६२ =११०५९२ ११०५१२ १ = ५५२९६ ३८७.७२ For Private & Personal Use Only ५५ ५८ www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy