SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ उपशमनाकरणम् [ गाथा ३-७ सम्यक्त्वाऽभिमुखस्य तिरश्च उदये वर्तमानाः प्रकृतयः - ज्ञानावरणस्य पञ्च दर्शनावरणस्य चतस्रोऽथवा निद्राद्विकस्याऽन्यतरया सह पञ्चाऽन्तरायस्य पञ्च वेदनीयद्विकस्याऽन्यतरद्वेदनीयं चैत्रं तिर्यगायुमहनीयस्य कपायचतुष्को वेदत्रिकस्याऽन्यतरो वेदो युगल द्विकस्याऽन्यतरद्युगलं मिध्यात्वमित्यष्टकम्, भयजुगुप्सयोरन्यतरया सह नवकम् उमाभ्यां सह दशकमिति नामकर्मवर्जशेषाणां जघन्यतः पञ्चविंशतिरुत्कृष्ट तस्त्वष्टाविंशतिः प्रकृतयस्तथा सर्वपर्याप्तिभिः पर्याप्तत्वातिरथो नामकर्मणस्त्रिशत्प्रकृत्यात्मक मुदयस्थानकमथवोद्योतेन सहैकत्रिंशत्प्रकृत्यात्मक मुदयस्थानकम् । तत्र प्रकृतयो ध्रुवोदया द्वादश तिर्यग्गतिः पञ्चेन्द्रियजा तिरौदा रिकद्विकं संहननपट्केऽन्यतमं संस्थानपट्केऽन्यतमं खगतिद्विकेऽन्यतरा खगतिरून घातपराघातोच्छ्वासौ त्रस चतुष्कं सुस्वरदुःस्वरयोरन्यतरः सुभगादुर्गयोरन्यतर आदेयाऽनादेययोरन्यतरो यशः कीर्त्ययशः कीत्योरन्यतरेति त्रिंशत्, उद्योतेन सह त्वेकत्रिंशत्, अतो जघन्यपदे पञ्चपञ्चाशत्प्रकृत्यात्मकमुदयस्थानकम् । उत्कृष्टपद एकोनषष्टिप्रकृत्यात्मक मुदयस्थानकमिति पञ्चोदयस्थानकानि । स्थापनया तिर्यग्गतौ भङ्गा अधो दर्श्यन्ते – प्रथममुदयस्थानकम् प्रकृतयः ५५ १८ ] कषायाः, युगले, वेदाः, वेदनीये, खगतो, स्वरौ, सुभगदुभंगी, प्रादेयानादेयो, यशायशसो, संघ, संस्था ४ x २ x ३ x २ x २ × २ x २ x २ x २ X ६ x ६ द्वितीयमुदयस्थानकं प्रकृतयः ५६ विकल्पः प्रकृतयः । प्रथमः ५५ + निद्रा ४ × २ × ३ × २x२ x २x२२x२३x६x२ द्वितीय ५५ + भयः ४ × २ × ३ × २ x २ x २x२x२ x २x६ x ६ तृतीयः ५५ + जुगुप्सा ४ × २ × ३x२x२x२x२x२x२ ६ ६ चतुर्थः ५५ + उद्योतः ४ x x ३ x २ x २x२x२x२x२x६६ Jain Education International निद्रे प्रकृतयः ५७ For Private & Personal Use Only =५५२९६ भङ्गाः = = तृतीयमुदयस्थानकम् विकल्पः प्रकृतयः निद्रे प्रथमः ५५ + निद्रा +भयः ४ × २ × ३ × २ × ×२x२ x २x२x६× ६x२ द्वितीयः ५+निद्रा + जुगुप्सा-४ x २ × ३× २x२x२x२x२x२x६ x ६x२ = तृतीय: ५५ + निद्रा + उद्योतः ४२४ ३४२ × २२२२४२ ×६×६×२ = चतुर्थ: ५५ + जुगुप्सा + भयः ४ x २ × ३x२x२x२x२x२x२x६ x ६ =3 षश्वम: ५५+भय + उद्योतः ४x२ x ३x२ x २x२ × २ × २ × २x६ x ६ = षष्ठः ५५+ जुगुप्सा + उद्योतः ४२४ ३४२ x २x२x२४२x२ × ६६ = = = - ११०५९२ ५५२९६ ५५२९६ ५५२६६ २७६४८० ११०५६२ ११०५६२ ११०५६२ ५५२६६ ५५२९६ ५५०६६ ४९७६६४ www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy