SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ १५ ] औपशमिकसम्यक्त्वाधिकारः [ नरकगता उदयः शान्तमोहं यावत्तदुदयस्याभ्युपगमात् प्रस्तुतेऽपि तत्सम्यक्त्वोत्पत्तौ चतुःस्थानकरसबन्धस्य संम्भवः, तन्मन्दोदयात् | साकारोपयोगेऽपि मन्दनिद्रोदयो न विरुध्यते, स्त्यानर्द्धित्रिकस्य तु तरसोदयसंभवात् तद्वर्जनम् । आवश्यक हारिभद्रीय नृत्यादिष्वनाकारोपयोगेऽपि सम्यक्त्वप्रतिपत्तेरभ्युपगमात् तत्र निद्रोदयस्याविरुद्धत्वं सूपपद्यते तन्मतेनेत्यवधेयम् । उदयस्थानकम् ( द्वितीयम् ) (१) ५४ + मय: (२) ५४ + जुगुप्सा (३) ५४ + अन्यतरनिद्रा तृतीयमुदयस्थानकम् विकल्पाः प्रथम: द्वितीय: तृताय: स्थापना प्रकृतयः कषायाः Jain Education International युगले ४ X २ ४ X २ ४ X २ प्रकृतयः ५६ ५४+भय+जुगुप्सा ५४+१ निद्रा + भयः ५४+१ निद्रा + जुगुप्सा ४ X X X ५५ ४ X X वेदनीये २ २ २ X ૬૪ अथ कस्यचिज्जीवस्य भयजुगुप्सानिद्राणामन्यतमायां युक्तं षट्पचाशत्प्रकृत्यात्मकं तृतीयमुदयस्थानकं भवति, तद्भङ्गास्त्वित्थं भावनीयाः । यदा भयजुगुप्साभ्यां युक्तमिदमुदयस्थानकम्, तदा पूर्ववत् षोडश भङ्गाः । यदा निद्राभयाभ्यां युक्तम्, तदा षोडश भङ्गा निद्राद्विकेन गुणिता द्वात्रिंशद् भङ्गाः । यदा निद्राजुगुप्साभ्यां युक्तमिदमुदयस्थानकं तदा भङ्गाः पूर्ववद् द्वात्रिंशत् । इत्थं षट्पञ्चाशत्प्रकृत्यात्मकस्य तृतीयोदयस्थानकस्य त्रयो विकल्पा अशीतिश्चभङ्गाः स्थापना कषायाः युगले वेदनोये, निद्रे ४ X २ x २ x २ × निद्रे = २ = २ X २ २ X २ For Private & Personal Use Only भङ्गाः १६ १६ ३२ कस्यचिज्जीवस्य भयजुगुप्सानिद्राभियुक्तं सप्तपञ्चाशत्प्रकृत्यात्मकं चतुर्थोदयस्थानकं भवति । भङ्गास्तु पूर्वोदयस्थानकस्य तृतीयविकल्पप्रमाणा द्वात्रिंशत्तथैव । सङ्कलिता भङ्गाः १६ ३२ ३२ ८० स्थापना चतुर्थमुदयस्थानकम् प्रकृतयः ५७ कषायाः, युगले, वेदनीये, निद्रे = सङ्कलिता भङ्गाः ५४ + भय + जुगुप्सा + निद्रा ४ X २ X R × २=३२ अथ भङ्गगणनाया विधिरभिधीयते www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy