SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 帮 प्रतिपाते क्रोधवेदकाद्धा ] चारित्रमोहोपशमनाधिकारः [ २२५ गलिताऽवशेषगुणं करोति, तदायामश्च शेषकर्मणां तत्कालीनगुणश्रण्यायामेन सदृशो भवति । इतः प्रभृति मानत्रिकस्य मायात्रिकस्य लोभत्रिकस्य चाऽपि गुणश्र ेणिं प्रागुक्ताऽऽयामं विस्तीर्यं शेवकर्मणां तत्कालीनगुणण्यायामेन सदृशा गलिताऽवशेषमात्री प्रारभ्यते । उक्तं च कषायप्राभृतचूर्णावपि पढमसमयकोध वेदगस्स बारसहं वि कसायाणं गुणसेढीणिक्खेवो सेसाणं कम्माणं गुणसेढिणिक्खेवेण सरिसो होदि । जहा मोहनीयवज्जाणं कम्माणं सेसे सेसे गुणसेटिं णिक्खिवदि तहा एतो पाए बारसहं कसायाणं सेसे गुणसेढी णिक्खिवदव्वा । " इति । इदमत्र तात्पर्यम्-यस्य संज्वलन कषायस्योदयेनाऽऽरूढः, तं कषायमुदयेन प्राप्तः सन् प्रतिपतन् गलितावशेषां गुणण्यायामेन च सदृशां गुणश्रं णि रचयति, उक्तं च कर्मप्रकृतिचूण "जाए संजलणाए सेटिं पडिवन्नो तातो चेव तं कम्म पत्तस्स सेसकम्मेहि सरिसा गुण सेढी ।" इति । (३) शेषकर्मणां च प्रागारब्धा गलिताऽवशेषगुणश्र णिरत्राऽपि पूर्ववत्प्रवर्तते । जाव अंतरवरमट्ठिदिति तदो बिदियट्ठिदि श्रादिसमयम्मि प्रसंखेज्नगुणहोणं रिणक्खियदि तत्तो परं सम्वत्थ विमेसहीणं चेव सछुहदि जाव अप्पप्पणी ओकडिदपदेस मइच्छाव णावलियाए प्रपत्तो त्ति एव सेसकसायाणं वि अंतरापूरणविहाणमेत्थ दट्टव्वं विसेसाभावादो णवरि ते सिमुदयावलिबाहिरे चेव गुण सेढिणिक्खेवो त्ति वत्तव्त्रं सत्तणोकसायइत्थिणवसंयवेदाणं पि अप्पप्पणी प्रांतरे जहावसरं पूरिज्जमाणे निसेगपरूवणा एवं चेत्र कायव्वा । " इति । .... लब्धिसारेऽन्तरं पूरयतीति विशेषो दर्शितः, दलिकप्रक्षेपविधिरित्थ दर्शितस्तद्यथा "इतः पूर्व मोहनीयस्याऽवस्थिताऽऽयामा गुणश्रेणिः कृता । इदानीं पुनर्गलिताऽवशेषा प्रारब्धत्यर्थविशेषः यस्य कषायस्योदयेनोपशमश्रेणिप्रारुढो जीवः पुनरवतरणे तस्य कषायस्योदय समयादारभ्य गलिताऽवशेषगुणश्रेणिरन्तरपूरणं च क्रियते तत्रोदयवतः संज्वलनक्रोधस्य द्रव्यमपकृष्य पल्या संख्यात भागेन खण्डयित्वा तदेकभागं स....- उदयादिगुणश्रेण्यायामे निक्षिपति पुनद्वतीयस्थितो प्रथम निषेकद्रव्यं स...... इदम् 'पदहत मुखमादिधन' मित्यनेनाऽन्तर्मुहूर्त मात्राऽन्तरायामेन गुणयित्वा लब्धं समपट्टिकाधनम् . द्वितीय स्थितिप्रथम निषेके द्विगुणहान्या विभज्य द्वाभ्यां गुरिणतेऽधस्तनगुणहानिचयो भवति । संकपदाहतपदफलत्रयहतमत्तू रधनामेत्यानीतं चयधनं स... इदं प्रागानीते समर्पाट्टकाधने साऽधिकं कुर्यात्स । एतावद् द्रव्यमपकृष्टद्रव्यस्य पल्यासंख्यात मागखण्डितबहुभागद्रव्याद् गृहीत्वा श्रद्धाणेण सव्वधणे खण्डि देत्यादिविधिना विशेषहीन क्रमेणऽन्तरायामे निक्षिपेत् । विशिष्टबहुभागद्रव्यं स ...-. द्वितयस्थिती "दिवड़ढगुणहाणिभाजिदे पढमो" इत्यादिविधिना नानागुणानिषु विशेषहीन क्रमेण तत्तदपकृष्टनिषेकम तिस्थापनावलिमात्रेणाऽप्राप्य निक्षिपति । एवं निक्षिप्ते शोषद्रव्यादन्तरायामप्रथम समय निक्षिप्तद्रव्यमसख्यात गुणहीनम् 1 अन्तरायामचरमसमयनिक्षिप्तद्रव्याद् द्वितीयस्थितिप्रथम समय निक्षिप्तद्रव्यमसंख्यातगुणहीनं द्रष्टव्यम् । एवमुदयरहितानां शेषेकादशकपायाणां द्रव्यमपकृष्योदयावलिबाह्यगुणण्यायामेऽन्तरायामे द्वितीयस्थितौ च द्रव्यनिक्षविधिः कर्तव्यः । " इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy