SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 饔 प्रतिपाते स्थित्यनुभागबन्ध: ] चारित्रमोहनीयोपशमनाधिकारः [ २१६ 1 सरिसा गुणसेढी । सेसकम्माणं पुण आरुहंतस्स जं भणियं तारिसं चेव अणुणमतिरित्तं भाणियव्वं । कालतो अमहिया तत्तिया य गुणसेढी कालं पडुच्च काह पत्ते अतो य सेसेहिं तुल्लन्ति - जाहे कोहं पत्तो ततो पभिति सेसं कंमेहिं सरिसा गुणसेढी ।" इति । अथ स्थितिबन्धमनुभागबन्धं च वक्तुकामोऽभिधत्ते — खवगुवसामगपडिवयमाणदुगुणो तहिं तहिं बंधो । भागोऽणं गुण सुभाण सुभाग विवरीयो ||६ १ ॥ क्षपकस्योपशमकस्य प्रतिपततो द्विगुणस्तत्र तत्र बन्धः । अनुभागोऽनन्तगुणोऽशुमानां शुभानां विपरीतः ॥ ६१ ॥ | इति पदसंस्कार: "खवगुवसामग" त्तिक्षपकम्य क्षपकश्रेणिमारोहतो जीवस्य यस्मिन् स्थाने यावान् स्थितिबन्धो भवति, तस्मिन्नेव स्थान उपशमश्रेणि प्रतिपद्यमानस्य स्थितिबन्धो द्विगुणो भवति, ततोऽपि तस्मिन्नेव स्थान उपशमश्रेणितः प्रतिपततो जन्तोद्विगुणः स्थितिबन्धो भवतीति क्षपकस्य स्थितिबन्धतः प्रतिपततश्चतुर्गुणो भवतीत्यर्थः । अयं क्रमोऽनिवृत्तिकरणस्य किश्चित्कालं यावद्वक्तव्यः, तत परं द्विगुणनियमो नाऽवतिष्ठतेऽधिकतरस्यापि भावात् । तथा क्षपकस्य यस्मिन् स्था शुमानां प्रकृतीनां यावाननुभागो बध्यते, ततस्तस्मिन्नेव स्थाने तासामेवाऽशुभानामुपशामकेन योsनुभागो बध्यते, सोऽनन्तगुणस्ततोऽप्युपशमश्रेणतः प्रतिपततो जन्तोरनन्तगुणो वध्यते । 'सुभाणं विवरिओ'त्ति शुभानां प्रकृतीनां पुनरनुभागो विपरीतो वाच्यः, तथाहि - उपशमश्र - णितोऽवरोहता यस्मिन्स्थाने शुभप्रकृतीनां यावाननुभागो बध्यते, ततोऽनन्त गुणस्तस्मिन्नेव स्थान उपशमकेन तासामेव शुभानां प्रकृतीनां बध्यते, ततोऽपि तस्मिन्नेव स्थानेऽनन्तगुणः क्षपकेण बध्यते । शेषं यथाऽऽरोहतः, तथा प्रतिपततोऽपि वेदियतव्यम्, यावत्प्रमत्तगुणस्थानकम् । एतत्सर्वं संक्षेपेणाऽभिहितम् । अथ विस्तरतोऽभिधीयते । उपशान्तमोहगुणस्थानकतः पतित्वा सूक्ष्मसंपरायप्रथम समय एते पदार्थाः प्रवर्तन्ते Jain Education International (१) द्वितीय स्थितिगतं लोमत्रयमनुपशान्तं भवति । (२) द्वितीय स्थितितः किट्टीः समाकृष्य सूक्ष्मलोभवदेकाऽद्धातः किश्चिदधिककालां प्रथमस्थितिं करोति वेदयति च । तथोदयावलिकायामुपरितनस्थितौ यथाक्रमं गोपुच्छाकारेणासंख्ये गुणकारेण च प्रक्षिप्य गुणश्रेणिशिरस उपरितनस्थितौ विशेषहीनक्रमेण प्रक्षिपति | For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy